Khuddakanikaye Petavatthu-atthakatha


-8. Culasetthipetavatthuvannana



Download 1,1 Mb.
bet11/17
Sana23.06.2017
Hajmi1,1 Mb.
#13302
1   ...   7   8   9   10   11   12   13   14   ...   17

2-8. Culasetthipetavatthuvannana


Naggo kiso pabbajitosi, bhanteti idam Satthari veluvane viharante culasetthipetam arabbha vuttam. Baranasiyam kira eko gahapati assaddho appasanno macchari kadariyo pubbakiriyaya anadaro culasetthi nama ahosi. So kalam katva petesu nibbatti, tassa kayo apagatamamsalohito atthinharucammamatto mundo apetavattho ahosi. Dhita panassa anula andhakavinde samikassa gehe vasanti pitaram uddissa brahmane bhojetukama tanduladini danupakaranani sajjesi. Tam batva peto asaya akasena tattha gacchanto Rajagaham sampapuni. Tena ca samayena raja ajatasattu devadattena (CS:pg.100) uyyojito pitaram jivita voropetva tena vippatisarena dussupinena ca niddam anupagacchanto uparipasadavaragato cavkamanto tam petam akasena gacchantam disva imaya gathaya pucchi–

246. “Naggo kiso pabbajitosi bhante, rattim kuhim gacchasi kissahetu.

Acikkha me tam api sakkunemu, sabbena vittam patipadaye tuvan”ti.

Tattha pabbajitoti samano. Raja kira tam naggatta mundatta ca “Naggo samano ayan”ti sabbaya “Naggo kiso pabbajitosi”ti-adimaha. Kissahetuti kinnimittam. Sabbena vittam patipadaye tuvanti vittiya upakaranabhutam vittam sabbena bhogena tuyham ajjhasayanurupam, sabbena va ussahena patipadeyyam sampadeyyam. Tatha katum mayam appeva nama sakkuneyyama, tasma acikkha me tam, etam tava agamanakaranam mayham kathehiti attho.

Evam rabba puttho peto attano pavattim kathento tisso gatha abhasi–

247. “Baranasi nagaram duraghuttham, tatthaham gahapati addhako ahu dino.

Adata gedhitamano amisasmim, dussilyena yamavisayamhi patto.

248. “So sucikaya kilamito tehi,

Teneva batisu yami amisakibcikkhahetu.

Adanasila na ca saddahanti,

‘Danaphalam hoti paramhi loke’.

249. “Dhita ca mayham lapate abhikkhanam, dassami danam pitunam pitamahanam.

Tamupakkhatam parivisayanti brahmana, yami aham andhakavindam bhuttun”ti.

247. Tattha (CS:pg.101) duraghutthanti durato eva gunakittanavasena ghositam, sabbattha vissutam pakatanti attho. Addhakoti addho mahavibhavo. Dinoti nihinacitto adanajjhasayo. Tenaha “Adatati. Gedhitamano amisasminti kamamise laggacitto gedham apanno. Dussilyena yamavisayamhi pattoti attana katena dussilakammuna yamavisayam petalokam patto amhi.

248. So sucikaya kilamitoti so aham vijjhanatthena sucisadisataya “Sucika”ti laddhanamaya jighacchaya kilamito nirantaram vijjhamano. “Kilamatho”ti icceva va patho. Tehiti “Dino”ti-adina vuttehi papakammehi karanabhutehi. Tassa hi petassa tani papakammani anussarantassa ativiya domanassam uppajji, tasma evamaha. Tenevati teneva jighacchadukkhena. Batisu yamiti batinam samipam yami gacchami. Amisakibcikkhahetuti amisassa kibcikkhanimittam, kibci amisam patthentoti attho. Adanasila na ca saddahanti, ‘danaphalam hoti paramhi loke’ti yatha aham, tatha evam abbepi manussa adanasila “Danassa phalam ekamsena paraloke hoti”ti na ca saddahanti. Yato aham viya tepi peta hutva mahadukkham paccanubhavantiti adhippayo.

249. Lapateti katheti. Abhikkhananti abhinham bahuso. Kinti lapatiti aha “Dassami danam pitunam pitamahanan”ti. Tattha pitunanti matapitunam, culapitumahapitunam va. Pitamahananti ayyakapayyakanam. Upakkhatanti sajjitam. Parivisayantiti bhojayanti. Andhakavindanti evamnamakam nagaram. Bhuttunti bhubjitum. Tato para savgitikarakehi vutta–

250. “Tamavoca raja ‘anubhaviyana tampi,

Eyyasi khippam ahamapi kassam pujam.

Acikkha me tam yadi atthi hetu,

Saddhayitam hetuvaco sunoma’.

251. “Tathati (CS:pg.102) vatva agamasi tattha, bhubjimsu bhattam na ca dakkhinaraha.

Paccagami Rajagaham punaparam, paturahosi purato janadhipassa.

252. “Disvana petam punadeva agatam, raja avoca ‘ahamapi kim dadami.

Acikkha me tam yadi atthi hetu, yena tuvam cirataram pinito siya’.

253. “Buddhabca savgham parivisiyana raja, annena panena ca civarena.

Tam dakkhinam adisa me hitaya, evam aham cirataram pinito siya.

254. “Tato ca raja nipatitva tavade, danam sahattha atulam daditva savghe.

Arocesi pakatam Tathagatassa, tassa ca petassa dakkhinam adisittha.

255. “So pujito ativiya sobhamano, paturahosi purato janadhipassa.

Yakkhohamasmi paramiddhipatto, na mayhamatthi sama sadisa manusa.

256. “Passanubhavam aparimitam mamayidam, tayanudittham atulam datva savghe.

Santappito satatam sada bahuhi, yami aham sukhito manussadeva”ti.

250. Tattha tamavoca rajati tam petam tatha vatva thitam raja ajatasattu avoca. Anubhaviyana tampiti tam tava dhituya upakkhatam danampi anubhavitva. Eyyasiti agaccheyyasi. Kassanti karissami. Acikkha (CS:pg.103) me tam yadi atthi hetuti sace kibci karanam atthi, tam karanam mayham acikkha kathehi. Saddhayitanti saddhayitabbam. Hetuvacoti hetuyuttavacanam, “Amukasmim thane asukena pakarena dane kate mayham upakappati”ti sakaranam vacanam vadati attho.

251. Tathati vatvati sadhuti vatva. Tatthati tasmim andhakavinde parivesanatthane. Bhubjimsu bhattam na ca dakkhinarahati bhattam bhubjimsu dussilabrahmana, na ca pana dakkhinaraha silavanto bhubjimsuti attho. Punaparanti puna aparam varam Rajagaham paccagami.

252. Kim dadamiti “Kidisam te danam dassami”ti raja petam pucchi. Yena tuvanti yena karanena tvam. Cirataranti cirakalam. Pinitoti titto siya, tam kathehiti attho.

253. Parivisiyanati bhojetva. Rajati Ajatasattum alapati. Me hitayati mayham hitatthaya petattabhavato parimuttiya.

254. Tatoti tasma tena vacanena, tato va pasadato. Nipatitvati nikkhamitva. Tavadeti tada eva arunuggamanavelaya. Yamhi peto paccagantva rabbo attanam dassesi, tasmim purebhatte eva danam adasi Sahatthati sahatthena. Atulanti appamanam ularam panitam. Datva savgheti savghassa datva. Arocesi pakatam Tathagatassati “Idam, bhante, danam abbataram petam sandhaya pakatan”ti tam pavattim Bhagavato arocesi. Arocetva ca yatha tam danam tassa upakappati, evam tassa ca petassa dakkhinam adisittha adisi.

255. Soti so peto. Pujitoti dakkhinaya diyyamanaya pujito. Ativiya sobhamanoti dibbanubhavena ativiya virocamano. Paturahositi patubhavi, rabbo purato attanam dassesi. Yakkhohamasmiti petattabhavato mutto yakkho aham jato devabhavam pattosmi. Na mayhamatthi sama sadisa manusati mayham anubhavasampattiya sama va bhogasampattiya sadisa va manussa na santi.

256. Passanubhavam (CS:pg.104) aparimitam mamayidanti “Mama idam aparimanam dibbanubhavam passa”ti attano sampattim paccakkhato rabbo dassento vadati. Tayanudittham atulam datva savgheti ariyasavghassa atulam ularam danam datva mayham anukampaya taya anudittham. Santappito satatam sada bahuhiti annapanavatthadihi bahuhi deyyadhammehi ariyasavgham santappentena taya sada sabbakalam yavajivam tatthapi satatam nirantaram aham santappito pinito. Yami aham sukhito manussadevati “Tasma aham idani sukhito manussadeva maharaja yathicchitatthanam yami”ti rajanam apucchi.

Evam pete apucchitva gate raja ajatasattu tamattham bhikkhunam arocesi, bhikkhu Bhagavato santikam upasavkamitva arocesum. Bhagava tamattham atthuppattim katva sampattaparisaya dhammam desesi. Tam sutva mahajano maccheramalam pahaya danadipubbabhirato ahositi.

Culasetthipetavatthuvannana nitthita.



Download 1,1 Mb.

Do'stlaringiz bilan baham:
1   ...   7   8   9   10   11   12   13   14   ...   17




Ma'lumotlar bazasi mualliflik huquqi bilan himoyalangan ©hozir.org 2024
ma'muriyatiga murojaat qiling

kiriting | ro'yxatdan o'tish
    Bosh sahifa
юртда тантана
Боғда битган
Бугун юртда
Эшитганлар жилманглар
Эшитмадим деманглар
битган бодомлар
Yangiariq tumani
qitish marakazi
Raqamli texnologiyalar
ilishida muhokamadan
tasdiqqa tavsiya
tavsiya etilgan
iqtisodiyot kafedrasi
steiermarkischen landesregierung
asarlaringizni yuboring
o'zingizning asarlaringizni
Iltimos faqat
faqat o'zingizning
steierm rkischen
landesregierung fachabteilung
rkischen landesregierung
hamshira loyihasi
loyihasi mavsum
faolyatining oqibatlari
asosiy adabiyotlar
fakulteti ahborot
ahborot havfsizligi
havfsizligi kafedrasi
fanidan bo’yicha
fakulteti iqtisodiyot
boshqaruv fakulteti
chiqarishda boshqaruv
ishlab chiqarishda
iqtisodiyot fakultet
multiservis tarmoqlari
fanidan asosiy
Uzbek fanidan
mavzulari potok
asosidagi multiservis
'aliyyil a'ziym
billahil 'aliyyil
illaa billahil
quvvata illaa
falah' deganida
Kompyuter savodxonligi
bo’yicha mustaqil
'alal falah'
Hayya 'alal
'alas soloh
Hayya 'alas
mavsum boyicha


yuklab olish