Khuddakanikaye Petavatthu-atthakatha



Download 1,1 Mb.
bet2/17
Sana23.06.2017
Hajmi1,1 Mb.
#13302
1   2   3   4   5   6   7   8   9   ...   17

1. Uragavaggo



1-1. Khettupamapetavatthuvannana


Tam panetam vatthum Bhagava Rajagahe viharanto veluvane kalandakanivape abbataram setthiputtapetam arabbha kathesi. Rajagahe kira abbataro addho mahaddhano mahabhogo pahutavittupakarano anekakotidhanasannicayo setthi ahosi. Tassa mahadhanasampannataya “Mahadhanasetthi”tveva samabba ahosi. Ekova putto ahosi, piyo manapo. Tasmim vibbutam patte matapitaro evam cintesum– “Amhakam puttassa divase divase sahassam sahassam paribbayam karontassa vassasatenapi ayam dhanasannicayo parikkhayam na gamissati, kim imassa sippuggahanaparissamena, akilantakayacitto yathasukham bhoge paribhubjatu”ti sippam na sikkhapesum. Vayappatte pana kularupayobbanavilasasampannam kamabhimukham dhammasabbavimukham kabbam anesum. So taya saddhim abhiramanto dhamme cittamattampi anuppadetva, samanabrahmanagurujanesu anadaro hutva, dhuttajanaparivuto rajjamano pabcakamagune rato giddho mohena andho hutva kalam vitinametva, matapitusu kalakatesu natanatakagayakadinam yathicchitam dento dhanam vinasetva nacirasseva (CS:pg.4) parijubbappatto hutva, inam gahetva jivikam kappento puna inampi alabhitva inayikehi codiyamano tesam attano khettavatthugharadini datva, kapalahattho bhikkham caritva bhubjanto tasmimyeva nagare anathasalayam vasati.

Atha nam ekadivasam cora samagata evamahamsu– “Ambho purisa, kim tuyham imina dujjivitena, taruno tvamasi thamajavabalasampanno, kasma hatthapadavikalo viya acchasi? Ehi amhehi saha corikaya paresam santakam gahetva sukhena jivikam kappehi”ti. So “Naham corikam katum janami”ti aha. Cora “Mayam tam sikkhapema, kevalam tvam amhakam vacanam karohi”ti ahamsu. So “Sadhu”ti sampaticchitva tehi saddhim agamasi. Atha te cora tassa hatthe mahantam muggaram datva sandhim chinditva gharam pavisanto tam sandhimukhe thapetva ahamsu– “Sace idha abbo koci agacchati, tam imina muggarena paharitva ekappahareneva marehi”ti. So andhabalo hitahitam ajananto paresam agamanameva olokento tattha atthasi Cora pana gharam pavisitva gayhupagam bhandam gahetva gharamanussehi batamattava ito cito ca palayimsu. Gharamanussa utthahitva sigham sigham dhavanta ito cito ca olokenta tam purisam sandhidvare thitam disva “Hare dutthacora”ti gahetva hatthapade muggaradihi pothetva rabbo dassesum– “Ayam, deva, coro sandhisukhe gahito”ti. Raja “Imassa sisam chindapehi”ti nagaraguttikam anapesi. “Sadhu, deva”ti nagaraguttiko tam gahapetva pacchabaham galhabandhanam bandhapetva rattavannaviralamalabandhakantham itthakacunnamakkhitasisam vajjhapahatabheridesitamaggam rathikaya rathikam sivghatakena sivghatakam vicarapetva kasahi talento aghatanabhimukham neti. “Ayam imasmim nagare vilumpamanakacoro gahito”ti kolahalam ahosi.

Tena ca samayena tasmim nagare Sulasa nama nagarasobhini pasade thita vatapanantarena olokenti tam tatha niyamanam disva pubbe tena kataparicaya “Ayam puriso imasmimyeva nagare mahatim sampattim anubhavitva idani evarupam anattham anayabyasanam patto”ti tassa karubbam (CS:pg.5) uppadetva cattaro modake paniyabca pesesi. Nagaraguttikassa ca arocapesi– “Tava ayyo agametu, yavayam puriso ime modake khaditva paniyam pivissati”ti.

Athetasmim antare ayasma Mahamoggallano dibbena cakkhuna olokento tassa byasanappattim disva karunaya sabcoditamanaso– “Ayam puriso akatapubbo katapapo, tenayam niraye nibbattissati, mayi pana gate modake ca paniyabca datva bhummadevesu uppajjissati, yamnunaham imassa avassayo bhaveyyan”ti cintetva paniyamodakesu upaniyamanesu tassa purisassa purato paturahosi. So theram disva pasannamanaso “Kim me idaneva imehi mariyamanassa modakehi khaditehi, idam pana paralokam gacchantassa patheyyam bhavissati”ti cintetva modake ca paniyabca therassa dapesi. Thero tassa pasadasamvaddhanattham tassa passantasseva tatharupe thane nisiditva modake paribhubjitva paniyabca pivitva utthayasana pakkami. So pana puriso coraghatakehi aghatanam netva sisacchedam papito anuttare pubbakkhette Mahamoggallanatthere katena pubbena ulare devaloke nibbattanarahopi yasma “Sulasam agamma maya ayam deyyadhammo laddho”ti sulasaya gatena sinehena maranakale cittam upakkilittham ahosi. Tasma hinakayam upapajjanto pabbatagahanasambhute sandacchaye mahanigrodharukkhe rukkhadevata hutva nibbatti.

So kira sace pathamavaye kulavamsatthapane ussukkam akarissa, tasmimyeva nagare setthinam aggo abhavissa, majjhimavaye majjhimo, pacchimavaye pacchimo. Sace pana pathamavaye pabbajito abhavissa, araha abhavissa, majjhimavaye sakadagami anagami va abhavissa, pacchimavaye sotapanno abhavissa. Papamittasamsaggena pana itthidhutto suradhutto duccaritanirato anadariko hutva anukkamena sabbasampattito parihayitva mahabyasanam pattoti vadanti.

Atha so aparena samayena sulasam uyyanagatam disva sabjatakamarago andhakaram mapetva tam attano bhavanam netva sattaham taya (CS:pg.6) saddhim samvasam kappesi, attanabcassa arocesi. Tassa mata tam apassanti rodamana ito cito ca paribbhamati. Tam disva mahajano “Ayyo Mahamoggallano mahiddhiko mahanubhavo tassa gatim janeyya, tam upasavkamitva puccheyyasi”ti aha. Sa “Sadhu ayyo”ti theram upasavkamitva tamattham pucchi. Thero “Ito sattame divase veluvanamahavihare Bhagavati dhammam desente parisapariyante passissasi”ti aha. Atha sulasa tam devaputtam avoca– “Ayuttam mayham tava bhavane vasantiya, ajja sattamo divaso, mama mata mam apassanti paridevasokasamapanna bhavissati, sadhu mam, deva, tattheva nehi”ti. So tam netva veluvane Bhagavati dhammam desente parisapariyante thapentva adissamanarupo atthasi.

Tato mahajano sulasam disva evamaha– “Amma sulase, tvam ettakam divasam kuhim gata? Tava mata tvam apassanti paridevasokasamapanna ummadappatta viya jata”ti. Sa tam pavattim mahajanassa acikkhi. Mahajanena ca “Katham so puriso tathapapapasuto akatakusalo devupapattim patilabhati”ti vutte sulasa “Maya dapite modake paniyabca ayyassa Mahamoggallanattherassa datva tena pubbena devupapattim patilabhati”ti aha. Tam sutva mahajano acchariyabbhutacittajato ahosi– “Arahanto nama anuttaram pubbakkhettam lokassa, yesu appakopi kato karo sattanam devupapattim avahati”ti ularam pitisomanassam patisamvedesi. Bhikkhu tamattham Bhagavato arocesum. Tato Bhagava imissa atthuppattiya–

1. “Khettupama arahanto, dayaka kassakupama;

Bijupamam deyyadhammam, etto nibbattate phalam.

2. “Etam bijam kasi khettam, petanam dayakassa ca.

Tam peta paribhubjanti, data pubbena vaddhati.

3. “Idheva (CS:pg.7) kusalam katva, pete ca patipujiya;

Saggabca kamatitthanam, kammam katvana bhaddakan”ti.– Ima gatha abhasi.

1. Tattha khettupamati khittam vuttam bijam tayati mahapphalabhavakaranena rakkhatiti khettam, salibijadinam viruhanatthanam. Tam upama etesanti khettupama, kedarasadisati attho. Arahantoti khinasava. Te hi kilesarinam samsaracakkassa aranabca hatatta, tato eva arakatta, paccayadinam arahatta, papakarane rahabhava ca “Arahanto”ti vuccanti. Tattha yatha khetabhi tinadidosarahitam svabhisavkhatabijamhi vutte utusaliladipaccayantarupetam kassakassa mahapphalam hoti, evam khinasavasantano lobhadidosarahito svabhisavkhate deyyadhammabije vutte kaladipaccayantarasahito dayakassa mahapphalo hoti. Tenaha Bhagava “Khettupama arahanto”ti. Ukkatthaniddeso ayam tassa sekhadinampi khettabhavapatikkhepato.



Dayakati civaradinam paccayanam dataro pariccajanaka, tesam pariccagena attano santane lobhadinam pariccajanaka chedanaka, tato va attano santanassa sodhaka, rakkhaka cati attho. Kassakupamati kassakasadisa. Yatha kassako salikhettadini kasitva yathakalabca vuttudakadananiharananidhanarakkhanadihi appamajjanto ularam vipulabca sassaphalam patilabhati, evam dayakopi arahantesu deyyadhammapariccagena paricariyaya ca appamajjanto ularam vipulabca danaphalam patilabhati. Tena vuttam “Dayaka kassakupama”ti.

Bijupamam deyyadhammanti livgavipallasena vuttam, bijasadiso deyyadhammoti attho. Annapanadikassa hi dasavidhassa databbavatthuno etam namam. Etto nibbattate phalanti etasma dayakapatiggahakadeyyadhammapariccagato danaphalam nibbattati ceva uppajjati ca, ciratarapabandhavasena pavattati cati attho. Ettha ca yasma pariccagacetanabhisavkhatassa annapanadivatthuno bhavo, na itarassa, tasma “Bijupamam deyyadhamman”ti deyyadhammaggahanam katam. Tena deyyadhammapadesena (CS:pg.8) deyyadhammavatthuvisayaya pariccagacetanayayeva bijabhavo datthabbo. Sa hi patisandhi-adippabhedassa tassa nissayarammanappabhedassa ca phalassa nipphadika, na deyyadhammoti.

2. Etam bijam kasi khettanti yathavuttam bijam, yathavuttabca khettam, tassa bijassa tasmim khette vapanapayogasavkhata kasi cati attho. Etam tayam kesam icchitabbanti aha “Petanam dayakassa ca”ti. Yadi dayako pete uddissa danam deti, petanabca dayakassa ca, yadi na pete uddissa danam deti, dayakasseva etam bijam esa kasi etam khettam upakaraya hotiti adhippayo. Idani tam upakaram dassetum “Tam peta paribhubjanti, data pubbena vaddhatiti vuttam. Tattha tam peta paribhubjantiti dayakena pete uddissa dane dinne yathavuttakhettakasibijasampattiya anumodanaya ca yam petanam upakappati, tam danaphalam peta paribhubjanti. Data pubbena vaddhatiti data pana attano danamayapubbanimittam devamanussesu bhogasampatti-adina pubbaphalena abhivaddhati. Pubbaphalampi hi “Kusalanam, bhikkhave, dhammanam samadanahetu evamidam pubbam pavaddhati”ti-adisu (di.ni.3.80) pubbanti vuccati.

3. Idheva kusalam katvati anavajjasukhavipakatthena kusalam petanam uddisanavasena danamayam pubbam upacinitva idheva imasmimyeva attabhave. Pete ca patipujiyati pete uddissa danena sammanetva anubhuyyamanadukkhato te mocetva. Pete hi uddissa diyyamanam danam tesam puja nama hoti. Tenaha– “Amhakabca kata puja”ti (pe.va.18), “Petanam puja ca kata ulara”ti (pe.va.25) ca. “Pete ca”ti ca-saddena “Piyo ca hoti manapo, abhigamaniyo ca hoti vissasaniyo, bhavaniyo ca hoti garukatabbo, pasamso ca hoti kittaniyo vibbunan”ti evamadike ditthadhammike dananisamse savganhati. Saggabca kamati thanam, kammam katvana bhaddakanti kalyanam kusalakammam katva dibbehi ayu-adihi dasahi thanehi sutthu aggatta “Saggan”ti laddhanamam katapubbanam nibbattanatthanam devalokam kamati upapajjanavasena upagacchati.

Ettha (CS:pg.9) ca “Kusalam katva”ti vatva puna “Kammam katvana bhaddakan”ti vacanam “Deyyadhammapariccago viya pattidanavasena danadhammapariccagopi danamayakusalakammameva”ti dassanatthanti datthabbam. Keci panettha “Petati arahanto adhippeta”ti vadanti, tam tesam matimattam “Peta”ti khinasavanam agatatthanasseva abhavato, bijadibhavassa ca dayakassa viya tesam ayujjamanatta, petayonikanam yujjamanatta ca. Desanapariyosane devaputtam sulasabca adim katva caturasitiya panasahassanam dhammabhisamayo ahositi.

Khettupamapetavatthuvannana nitthita.



Download 1,1 Mb.

Do'stlaringiz bilan baham:
1   2   3   4   5   6   7   8   9   ...   17




Ma'lumotlar bazasi mualliflik huquqi bilan himoyalangan ©hozir.org 2024
ma'muriyatiga murojaat qiling

kiriting | ro'yxatdan o'tish
    Bosh sahifa
юртда тантана
Боғда битган
Бугун юртда
Эшитганлар жилманглар
Эшитмадим деманглар
битган бодомлар
Yangiariq tumani
qitish marakazi
Raqamli texnologiyalar
ilishida muhokamadan
tasdiqqa tavsiya
tavsiya etilgan
iqtisodiyot kafedrasi
steiermarkischen landesregierung
asarlaringizni yuboring
o'zingizning asarlaringizni
Iltimos faqat
faqat o'zingizning
steierm rkischen
landesregierung fachabteilung
rkischen landesregierung
hamshira loyihasi
loyihasi mavsum
faolyatining oqibatlari
asosiy adabiyotlar
fakulteti ahborot
ahborot havfsizligi
havfsizligi kafedrasi
fanidan bo’yicha
fakulteti iqtisodiyot
boshqaruv fakulteti
chiqarishda boshqaruv
ishlab chiqarishda
iqtisodiyot fakultet
multiservis tarmoqlari
fanidan asosiy
Uzbek fanidan
mavzulari potok
asosidagi multiservis
'aliyyil a'ziym
billahil 'aliyyil
illaa billahil
quvvata illaa
falah' deganida
Kompyuter savodxonligi
bo’yicha mustaqil
'alal falah'
Hayya 'alal
'alas soloh
Hayya 'alas
mavsum boyicha


yuklab olish