Abhidhammapitake Dhammasavgani-mulatika



Download 1,02 Mb.
bet5/10
Sana23.06.2017
Hajmi1,02 Mb.
#13305
1   2   3   4   5   6   7   8   9   10

Kamavacarakusalam



Kayakammadvarakathavannana



Imassa (CS:pg.72) panatthassati kammadvaranam abbamabbasmim aniyatataya “dvare caranti kammani”ti-adina pakasanattham. Pabca vibbananiti ettha chatthassa vibbanassa tassa ca dvarassa anuddeso dvaradvaravantanam sahabhava. Niyataruparupavasena catusamutthanikakaya vuttati saddassa vikararupadinabca asavgaho.

Pathamajavanasamutthita vayodhatu yadipi tasmim khane rupanam desantaruppattihetubhavena caletum na sakkoti, tathapi vibbattivikarasahitava sa veditabba. Dasasu hi disasu yam disam gantukamo avgapaccavgani va khipitukamo, tamdisabhimukhaneva rupani sa santhambheti sandhareti cati tadabhimukhabhavavikaravati hoti, adhippayasahabhavi ca vikaro vibbattiti. Evabca katva avajjanassapi vibbattisamutthapakabhavo yathadhippayavikararupuppadanena upapanno hoti, yato battimsa cittani rupiriyapathavibbattijanakani vuttaniti. Yojanam gato, dasayojanam gatoti vattabbatam apajjapeti anekasahassavaram uppanna.



Vayodhatuya …pe… paccayo bhavitunti thambhanacalanesu vayodhatuya paccayo bhavitum samattho cittasamutthanamahabhutanam eko akaraviseso atthi, ayam vibbatti nama. Tesabhi tadakaratta vayodhatu thambheti caleti cati. Na cittasamutthanati etena paramatthato abhavam dasseti. Na hi rupam appaccayam atthi, na ca nibbanavajjo attho nicco atthiti. Vibbattitayati vibbattivikarataya. Cittasamutthanabhavo viya mahabhutavikarataya upadarupabhavo ca adhippetoti veditabbo.

Kayikakarananti kayadvarappavattam cittakiriyam, adhippayanti attho. Kareti mabbeti etena vannaggahananusarena gahitaya vibbattiya yam karanam vibbatabbam, tassa vijananena vibbattiya vibbatattam dasseti. Na hi vibbattirahitesu rukkhacalanadisu “idamesa kareti”ti vijananam hotiti. Cakkhuvibbanassa hi rupe abhinipatamattam kiccam, na adhippayasahabhuno calanavikarassa gahanam. Cittassa pana lahuparivattitaya cakkhuvibbanavithiya (CS:pg.73) anantaram manovibbanena vibbatampi calanam cakkhuna dittham viya mabbanti avisesaviduno, tasma yatha nilabhinipatavasappavattaya cakkhuvibbanavithiya nilanti pavattaya manovibbanavithiya ca antaram na vibbayati, evam avibbayamanantarena manodvaravibbanena gahite tasmim cittena saheva anuparivatte kayathambhanavikaracopanasavkhate “idamesa kareti, ayamassa adhippayo”ti vijananam hoti.

Talapannadirupani disva tadanantarappavattaya manodvaravithiya avibbayamanantaraya talapannadinam udakadisahacarippakaratam sabbanakaram gahetva udakadiggahanam viya. Ettha udakam bhavissatiti-adina ca udakadisambandhanakarena rupaggahananusaravibbanena yam udakadi vibbatabbam, tassa vijananena tadakarassa vibbatata vuttati datthabba. Etassa pana kayikakaranaggahanassa udakadiggahanassa ca purimasiddhasambandhaggahanam upanissayo hotiti datthabbam. Atha pana nalambitapi vibbatti kayikakaranaggahanassa ca paccayo purimasiddhasambandhaggahanopanissayavasena sadhippayavikarabhutavannaggahananantaram pavattamanassa adhippayaggahanassa adhippayasahabhuvikarabhave abhavato, evam sati vannaggahananantarena udakadiggahaneneva talapannadisabbanakaro viya vannaggahananantarena adhippayaggahaneneva vibbatti pakata hotiti “idabcidabca esa kareti mabbe”ti adhippayavijananeneva vibbattiya vibbatata vutta.



Ayam no paharitukamoti adhippayavijananena vibbattiya pakatabhavam dasseti. Na hi tadapakatabhave adhippayavijananam hotiti. Sammukhi …pe… yeva nama hotiti asammukhibhutataya anapathagatanam rupadinam cakkhuvibbeyyadibhavo viya sabhavabhutam tam dvidha vibbattibhavam sadheti. Param bodhetukamataya vinapi abhikkamanadippavattanena so cittasahabhuvikaro adhippayam vibbapeti, sayabca vibbayatiti dvidhapi vibbattiyevati veditabba.

Tasmim dvare siddhati tena dvarena vibbatabbabhavato teneva dvarena namalabhato tasmim dvare pakatabhavavasena siddha. Kusalam va akusalam vati thapetabbam. Kasma? Yasma paravadino avipakassa kammabhavo (CS:pg.74) na siddho, itarassa pana siddhoti vibbattisamutthapakanam ekadasannam kiriyacittanam vasena tikam puretva thapetabbam.

Dvare caranti kammaniti ettha ayamadhippayo– yadi dvara dvarantaracarino honti, dvarasambheda kammasambhedopiti kayakammam kayakammadvaranti abbamabbavavatthanam na siya, kammanampi kammantaracarane eseva nayo. Yadi pana dvaranampi dvarabhavena kammantaracaranam kammanabca dvarantaracaranam na siya, sutthutaram kammadvaravavatthanam siya. Na pana kammanam dvarantare acaranam atthi, kintu dvare abbasmibca caranti kammani abbanipi. Yasma pana dvare dvarani na caranti, tasma advaracarihi dvarehi karanabhutehi kammani dvarantare carantanipi vavatthitani. Na kevalam kammaneva, tehi pana dvaranipiti evam kammadvarani abbamabbam vavatthitani “yebhuyyenavuttitaya tabbahulavuttitaya ca”ti vuccamanaya vavatthanayuttiya. Tattha dvarapekkhatta kammanam kayakammadibhavassa advaracarihi dvarehi vavatthanam hoti, na pana dvarantaracarihi kammehi dvaranam avavatthanam kammanapekkhakayadvaradibhavehi dvarehi vavatthitanam kayakammadinam kayakammadvaradivavatthanakaratta. Atha va dvarantare carantanipi kayadihi upalakkhitaneva caranti panatipatadinam evamsabhavatta anattihatthavikaradihi vuccamanassapi kayadihi sadhetabbasabhavavabodhato, tasma na kammantarassa attani carantassapi dvarantaram sanamam deti, napi kammam dvarassa, tamtamdvarameva pana kammassa kammabca dvarantare carantampi attanoyeva dvarassa namam detiti siddham abbamabbavavatthanam. Pubbe pana dvaresu anibaddhata kammanam dvarantaracaranameva sandhaya vutta, na etam vavatthananti.

Tatthati tesu dvarakammesu. Kayakammassa uppajjanatthananti tamsahajata vibbattiyeva vuccati. Kibcapi hi sa tassa kenaci pakarena paccayo na hoti, tathapi kammassa visesika vibbatti tamsahajata hotiti tassa uppattitthanabhavena vutta yathavuttaniyamena abbavisesanassa kammassa visesanantare uppatti-abhava. Kayena pana katattati kayavibbattim janetva taya jivitindriyupacchedadinipphadanato attano nipphattivasena “kayena katam kamman”ti vuttam. Karanabhuto hi panettha kayoti.

Abbamabbam (CS:pg.75) vavatthitati ettha kammuna kayo kayakammadvaranti evam vavatthito, na kayo icceva. Yatha sucikammuna sucikammakarananti vavatthita, na suci icceva, tatha idampi datthabbam. Abbamabbam vavatthitati ca abbamabbam visesitati attho. Evam santeti yathavuttam vavatthananiyamam aggahetva “dvare caranti kammani”ti-adivacanameva gahetva codeti. Tattha evam santeti kammanam dvaracarane abbamabbena ca vavatthane namalabhe visesane satiti attho.

Kayakammadvarakathavannana nitthita.



Vacikammadvarakathavannana



Catuhi, bhikkhave, avgehi samannagatati ettha subhasitabhasanasavkhata apisunavaca, dhammabhasanasavkhato asamphappalapo, piyabhasanasavkhata apharusavaca, saccabhasanasavkhato amusavado cati eta vaca tathapavatta cetana datthabba. Sahasadda panati tassa vikarassa saddena saha sambhutatta vuttam. Cittanuparivattitaya pana so na yava saddabhaviti datthabbo, vitakkavippharasaddo na sotavibbeyyoti pavattena maha-atthakathavadena cittasamutthanasaddo vinapi vibbattighattanena uppajjatiti apajjati. “Ya taya vacaya vibbatti”ti (dha.sa.636) hi vacanato asotavibbeyyasaddena saha vibbattiya uppatti natthiti vibbayatiti.

Cittasamutthanam saddayatananti ettha ca na koci cittasamutthano saddo asavgahito nama atthiti adhippayena maha-atthakathavadam patisedheti. Chabbidhena rupasavgahadisu hi “sotavibbeyyan”ti “dittham sutan”ti ettha “sutan”ti ca na koci saddo na savgayhatiti. Maha-atthakathayam pana vibbattisahajameva jivhatalucalanadikaravitakkasamutthitam sukhumasaddam “dibbasotena sutva adisati”ti sutte patthane ca olarikasaddam sandhaya “sotavibbanassa arammanapaccayena paccayo”ti vuttanti imina adhippayena asotavibbeyyata vutta siya. Saddo (CS:pg.76) ca asotavibbeyyo cati viruddhametanti pana patikkhepo veditabbo. Vibbattipaccaya ghattana vibbattighattana. Vibbatti eva va. Ghattanakarappavattabhutavikaro hi “ghattana”ti vutto. Savghattanena saheva saddo uppajjati, na pubbaparabhavena. Pathavidhatuyati idam vayodhatuya viya calanam pathavidhatuya savghattanam kiccam adhikanti katva vuttam, vikarassa ca tappaccayabhavo vuttanayeneva veditabbo. Tabbikaranabhi bhutanam abbamabbassa paccayabhavoti. Abbampi sabbam vidhanam kayavibbattiyam viya veditabbam.

Tisamutthanikakayam …pe… na labbhati. Na hi calanam upadinnaghattananti. Calanabhi desantaruppadanaparamparata, ghattanam paccayavisesena bhutakalapanam asannataruppadoti. Upatthambhanakiccampi natthiti upatthambhanena vina pathamacittasamutthanapi ghattanakarena pavattatiti ghattanattham upatthambhanena payojanam natthi, laddhasevanena citteneva ghattanassa balavabhavato cati adhippayo. Upatthambhanam natthi atthiti vicaretva gahetabbam.

Vacikammadvarakathavannana nitthita.



Manokammadvarakathavannana



Ayam nama cetana kammam na hotiti na vattabbati idam yassa dvaram mano, tamdassanattham vuttam. Kappetiti “tvam phusanam karohi, tvam vedayitan”ti evam kappentam viya pavattatiti attho. Pakappanabca tadeva. Kim pindam karotiti ayuhanatthavasena pucchati. Phassadidhamme hi avippakinne katva sakiccesu pavattanam ayuhanam, tattheva byaparanam cetayanam, tathakaranam abhisavkharananti. Tebhumakasseva gahanam lokuttarakammassa kammakkhayakaratta.

Manokammadvarakathavannana nitthita.



Kammakathavannana



Cetayitva (CS:pg.77) kammam karotiti ettha yasma purimacetanaya cetayitva sannitthanakammam karoti, tasma cetanapubbakam kammam tamcetanasabhavamevati cetanam aham kammam vadamiti attho. Atha va samanakalattepi karanakiriya pubbakala viya vattum yutta, phalakiriya ca aparakala viya. Yasma ca cetanaya cetayitva kayavacahi copanakiriyam manasa ca abhijjhadikiriyam karoti, tasma tassa kiriyaya karikam cetanam aham kammam vadamiti attho. Kaye vati kayavibbattisavkhate kaye va. Satiti dharamane, anirodhite va. Kayasamutthapika cetana kayasabcetana. Ettha ca sukhadukkhuppadakena kammena bhavitabbam, cetana ca sukhadukkhuppadika vuttati tassa kammabhavo siddho hoti. Sabcetaniyanti sabcetanasabhavavantam. Samiddhittherena “sabcetaniyam, avuso …pe… manasa sukham so vedayati”ti (ma.ni.3.300 katha.539) avibhajitva byakato. Sukhavedaniyanti-adina pana vibhajitva byakatabbo so pabho, tasma samma byakato nama na hoti. Itaradvayepi eseva nayo. Yatha pana suttani thitani, tatha copanakiriyanissayabhuta kayavaca abhijjhadikiriyanissayo ca manodvarani, yaya pana cetanaya tehi kayadihi karanabhutehi copanabhijjhadikiriyam karonti vasi-adihi viya chedanadim, sa cetana kammanti dvarappavattiyampi kammadvarabhedanabca kammadvaravavatthanabca dissati, evabca sati “kayena ce katam kamman”ti-adigathayo (dha.sa.attha.1kayakammadvara) ativiya yujjanti.

Lokuttaramaggo idha lokiyakammakathayam anadhippetopi bhajapiyamano tini kammani bhajati. Manena dussilyanti kayikavacasikavitikkamavajjam sabbam akusalam savganhati, micchaditthisavkappavayamasatisamadhim va. Tampi cetam “manasa samvaro sadhu”ti (sam.ni.1.116 dha.pa.361) vuttassa samvarassa patipakkhavasena vuttam, na silavipattivasena. Na hi sa manasika atthiti maggasseva bhajapanam mahavisayatta. Bojjhavga hi manokammameva bhajeyyum, na ca na sakka maggabhajapaneneva tesam bhajapanam vibbatunti.

Kammapatham (CS:pg.78) appattanampi tamtamdvare samsandanam avarodhanam dvarantare kammantaruppattiyampi kammadvarabhedanabca dvarasamsandanam nama. “Tividha, bhikkhave, kayasabcetana akusalam kayakamman”ti-adina (katha.539) kammapathappattava sannitthapakacetana kammanti vuttati purimacetana sabba kayakammam na hotiti vuttam. Anapetva …pe… alabhantassati anattehi amaritabhavam sandhaya vuttam, vaciduccaritam nama hoti akammapathabhavatoti adhippayo. “Ime satta habbantu”ti pavattabyapadavasena cetanapakkhika va bhavanti kayakammavoharalabha. Abboharika va manokammavoharaviraha. Sasambharapathavi-adisu apadayo ettha nidassanam.

Kulumbassati gabbhassa, kulasseva va. Tissopi savgitiyo arulhataya ananujananato “tava suttassati vuttam. Dasavidha iddhi patisambhidamagge iddhikathaya gahetabba. Bhavanamayanti adhitthaniddhim sandhaya vadati. Ghatabhedo viya parupaghato, udakavinaso viya iddhivinaso ca hotiti upama samsandati. Tava pabhoti bhavanamayaya parupaghato hotiti vutto bapetum icchito attho. Athabbaniddhi vijjamayiddhi hoti. Sattame padeti mandaladito sattame pade.

Vacanantarena gametabbattham neyyattham, sayameva gamitabbattham nitattham. Kiriyato samutthati, udahu akiriyatoti tenadhippetam sampajanamusavadam sandhaya pucchati, na uposathakkhandhake vuttam. Tattha avuttameva hi so anariyavoharam vuttanti gahetva voharatiti. Vacagiranti vacasavkhatam giram, vacanuccaranam va.



Khandasivadayo setthati khandati kumara. Sivati mahessara, micchaditthiya nidassanatthamidam vuttanti datthabbam. Natthikaditthadayo eva hi kammapathappatta kammanti. Cetana panettha abboharikati kayadvare vacidvare ca samutthitapi kayakammam vacikammanti ca voharam na labhati abhijjhadippadhanatta. “Tividha, bhikkhave, manosabcetana akusalam manokamman”ti pana vacanato sabhaveneva sa manokammam, na abhijjhadipakkhikattati “abhijjhadipakkhikava”ti na vuttam. Imasmim pana thane kayavgavacavgani acopetva cintanakale cetanapi cetanasampayuttadhammapi manodvare (CS:pg.79) eva samutthahanti, tasma cetanaya abboharikabhavo kathabci natthiti adhippayo.

“Tividha bhikkhave, kayasabcetana kusalam kayakamman”ti-adivacanato (katha.539) panatipatadipatipakkhabhuta tabbirativisittha cetanava panatipatavirati-adika hontiti “cetanapakkhika va”ti vuttam, na “viratipakkhika”ti. Rakkhatiti avinasetva katheti. Bhindatiti vinasetva katheti.

Kammakathavannana nitthita.
Cakkhuvibbanadvaranti cakkhuvibbanassa dvaram. Cakkhu ca tam vibbanadvarabcati va cakkhuvibbanadvaram. Cakkhu vibbanadvaranti va asamasaniddeso. Tam pana cakkhumeva. Esa nayo sesesupi. “Cakkhuna samvaro sadhu”ti-adikaya (dha.pa.360) gathaya pasadakayacopanakayasamvare ekajjham katva kayena samvaro vutto, tam idha bhinditva attha samvara, tappatipakkhabhavena asamvara attha kathita. Silasamvaradayopi pabceva samvara sabbadvaresu uppajjamanapi, tappatipakkhabhavena dussilyadini asamvarati vuttani. Tattha dussilyam panatipatadicetana. Mutthassaccam satipatipakkha akusala dhamma. Pamadanti keci. Sitadisu patigho akkhanti. Thinamiddham kosajjam.

Vina vacidvarena suddham kayadvarasavkhatanti idam vacidvarasallakkhitassa musavadadinopi kayadvare pavattisabbhava asuddhata atthiti tamnivaranattham vuttam. Na hi tam kayakammam hoti. Suddhavacidvaropalakkhitam pana vacikammameva hotiti. Ettha asamvaroti etena suddhakayadvarena upalakkhito asamvaro dvarantare uppajjamanopi vutto. Dvarantaranupalakkhitam sabbam tamdvarikakusalabceti veditabbam. Evabca katva kammapathasamsandane “copanakaya-asamvaradvaravasena uppajjamano asamvaro akusalam kayakammameva hoti”ti-adi “akusalam kayakammam copanakaya-asamvaradvaravasena vaci-asamvaravasena ca uppajjati”ti-adina saha aviruddham hoti. Asamvaro hi dvarantare (CS:pg.80) uppajjamanopi sadvare evati vuccati, sadvaravasena uppannoti ca, kammam abbadvare abbadvaravasena cati evam aviruddham.

Atha va etthati suddham asuddhanti etam avicaretva etasmim copaneti vuttam hoti. Evam sati dvarantaropalakkhitam kammapathabhavappattataya vacimanokammam copanakaya-asamvaradvare uppannam, sesam sabbam tamdvaruppannakusalam viya “copanakaya-asamvaro”ti vuccati. Kammapathabhavappattiya dvarantaruppannam kayakammabca tatha na vuccatiti kammapathasamsandanavirodho siya, tadavirodham tattheva vakkhama. Silasamvaradayo pabca nikkhepakande avi bhavissanti. Tattha banasamvare paccayasannissitasilassa, viriyasamvare ca ajivaparisuddhiya antogadhata datthabba.




Akusalakammapathakathavannana

Saraseneva ca patanasabhavassa panassa antara eva ativa patanam atipato, sanikam patitum adatvava sigham patananti attho. Atikkamma va satthadihi abhibhavitva patanam atipato. Payogavatthumahantatadihi mahasavajjata tehi paccayehi uppajjamanaya cetanaya balavabhavato. Yathavuttapaccayavipariyayepi tamtampaccayehi uppajjamanaya cetanaya balavabalavavaseneva appasavajjamahasavajjata veditabba. Iddhimayo kammavipakajiddhimayo dathakotikadinam viya.



Gottarakkhita sagottehi rakkhita. Dhammarakkhita sahadhammikehi rakkhita. Sasamika sarakkha. Yassa gamane rabba dando thapito, sa saparidanda. Atthabhabjakoti kammapathappattam vuttam. Kammapathakatha hesati. Attano santakam adatukamatayati-adi musavadasamabbato vuttam. Hasadhippayena visamvadanapurekkharasseva musavado. Subbabhavanti pitivirahitataya rittatam. Atthavipannataya na hadayavgama. Agganhanteti asaddahante kammapathabhedo na hoti. Yo koci pana samphappalapo dvihi sambharehi sijjhatiti. Attano parinamanam cittenevati veditabbam. Miccha passatiti vitatham passati.

Kotthasatoti (CS:pg.81) phassapabcamakadisu cittavgakotthasesu ye kotthasa honti, tatoti attho. Nanu ca cetana kammapathesu na vuttati patipatiya sattannam kammapathabhavo na yuttoti? Na, avacanassa abbahetutta. Na hi cetanaya akammapathatta kammapatharasimhi avacanam, kadaci pana kammapatho hoti, na sabbadati kammapathabhavassa aniyatatta avacanam. Yada pana kammapatho hoti, tada kammapatharasisavgaho na nivaritoti. “Pabca sikkhapada parittarammana eva”ti etena adinnadanadinam sattarammanabhavavirodham “sattasavkhate savkhare eva arabbha pavattito”ti sayameva pariharissati. “Natthi satta opapatika”ti pavattamana ditthi tebhumakadhammavisayavati savkhararammanata vutta. Vipakanissandaphalani yathakkamam nirayadivipakaduggatatadini.

Akusalakammapathakathavannana nitthita.



Kusalakammapathakathavannana



Panatipatadihi pana viratiyoti etam yahi viratihi sampayutta cetana “kayavacikammani”ti vuccanti, tasabca kammapathabhavo yuttoti katva vuttam. Tatha hi vakkhati “patipatiya satta cetanapi vattanti viratiyopi”ti. Allasasamamsanti jivamanakasasamamsam. Voropeta hutva nabhijanami. Dussilyadarammana tadarammana. Jivitindriyadi-arammana katham dussilyadini pajahantiti tam dassetum “yatha panati-adi vuttam. Anabhijjha …pe… viramantassati abhijjham pajahantassati attho. Na hi manoduccarita virati atthi anabhijjhadiheva tappahanato.


Kammapathasamsandanakathavannana

Kammapathappattanam dussilyadinam asamvaranam tatha duccaritanabca akusalakammapathehi kammapathappattanameva ca susilyadinam samvaranam tatha sucaritanabca kusalakammapathehi atthato nanattabhavadassanam. Atha va tesam phassadvaradihi avirodhabhavena dipanam kammapathasamsandananti keci vadanti (CS:pg.82) tadetam vicaretabbam. Na hi pabcaphassadvarapabca-asamvaradvarapabcasamvaradvaresu uppannanam asamvaranam samvaranabca kammapathata atthi panatipatadinam parasantakavatthulobhaparasattarammanabyapada-ahetukaditthi-adinabca tesu dvaresu anuppattito. Tividhaka-ayaduccaritadini ca kammapathati pakata evati kim tesam kammapathehi nanattabhavadassanena, na ca duccaritanam sucaritanabca phassadvaradivasena uppatti dipita, napi asamvaranam samvaranabca yato tesam phassadvaradihi avirodhabhavena dipana siya, kevalam pana phassadvaradivasena uppannanam asamvaranam samvaranabca kayakammadita dipita. Yadi ca ettakam kammapathasamsandanam, “akusalam kayakammam pabcaphassadvaravasena nuppajjati”ti-adi kammapathasamsandanam na siya. Esapi chaphassadvaradihi avirodhadipanati ce, vuttameva pakarantarena dassetum “atha va”ti na vattabbam. Samuccayatthe ca atha va-sadde kammapathappattaneva dussilyadini kayakammadinamehi vadantehi manokammassa chaphassadvaravasena uppatti na vattabba. Na hi tam cakkhudvaradivasena uppajjatiti. Yadi ca kammapathappatta eva asamvaradayo gahita, duccaritehi abbesam asamvaranam abhava tesabca tamtamkammabhavassa vuttatta “copanakaya-asamvaradvaravasena uppanno asamvaro akusalam kayakammameva hoti”ti-adi na vattabbam siya. Vuccamane hi tasmim savkaro siya, vacimanokammanipi hi kayadvare uppajjanti, tatha sesadvaresupi kammantaraniti.

Atha pana dvarantare uppajjamanam kammantarampi tamdvarikakammameva siya, “tividham kayaduccaritam akusalam kayakammameva”ti-adi, “akusalam kayakammam copanakaya-asamvaradvaravasena vaca-asamvaradvaravasena ca uppajjati”ti-adi ca virujjheyya. Duccaritanabhi abbadvaracaranam atthi, na cassa dvarantaruppannam kammantaram hotiti. Tasma hettha kammapathappattanam eva kayakammadibhavassa vuttatta sesanabca tamtamdvaruppannanam kusalakusalanam dvarasamsandane tamtamdvarapakkhikabhavassa katatta idha kammapatham appattanabca cetanabhavato akammanabca asamvaranam samvaranabca bhajapiyamananam kammapathanam viya kayakammaditadipanam, kammapathappattanam tividhakayaduccaritadinam tividhakayasucaritadinabca dvarantaracaranepi kayakammadibhavavijahanadipanam, yathapakasitanabca kammapathabhavam pattanam (CS:pg.83) apattanabca akusalakayakammadinabca kusalakayakammadinabca phassadvaradihi uppattipakasanabca kammapathasamsandanam nama. Kasma? Akammapathanam kammapathesu kammapathanabca akammapathesu samananamatavasena, kammapathanam kammapathesu samabbanamavijahanavasena, ubhayesabca uppattivasena dvaresu ettha samsanditatta.

Tattha tividhakammadvaravasena uppannanam kammanam batakammabhavataya tamtamkammabhavassa avacaniyatta kammadvaresu tesam uppattiya ca vuttatta pabcavibbanadvaravasena asamvaradinam uppattipariyayavacanabhavato ca kammadvaravibbanadvarani virajjhitva “pabcaphassadvaravasena hi uppanno”ti-adi vuttam. “Yampidam cakkhusamphassapaccaya uppajjati sukham va”ti-adina “cakkhusamphassapaccaya vedanakkhandho atthi kusalo”ti-adina ca pabcaphassadvaravasena asamvaradinam uppattipariyayo vutto, na ca “yamidam cakkhuvibbanapaccaya”ti-adivacanam atthiti. Vuttampi cetam “cakkhuvibbanasahajato hi phasso cakkhusamphasso”ti-adi (dha.sa.1kammakatha; mahani. attha.86). Tena hi asamvaranam samvaranabca cakkhusamphassadihi asahajatatta manosamphassasahajatanabca cakkhusamphassadvaradivasena uppatti dipitati. “So hi kayadvare copanam patto akusalam kayakammam hoti”ti-adina “copanakaya-asamvaradvaravasena uppanno akusalam kayakammameva hoti”ti-adina ca vacikammadinabca kammapathappattanam asamvarabhutanam kayakammadibhave apanne “catubbidham vaciduccaritam akusalam vacikammameva hoti”ti-adina apavadena nivatti datthabba. Evabca katva pubbe dassitesu asamvaravinicchayesu dutiyavinicchayesu ca na koci virodho. Na hi vacikammadibhuto copanakaya-asamvaro kayakammadi hotiti.



Akusalam manokammam pana chaphassadvaravasena uppajjati, tam kayavacidvaresu copanam pattam akusalam kayavacikammam hotiti ettha kim tam akusalam manokammam nama, hettha dassitanayena ca kayavacidvaresu uppannam tividham manoduccaritam copanam appattam sabbakusalabca. Yadi evam tassa kayavacikammabhavo natthiti “copanappattam kayavacikammam hoti”ti na yujjatiti (CS:pg.84) No na yujjati copanappattam kaye vacaya ca akusalam kammam hotiti atthasiddhito. Kammam pana hontam kim kammam hotiti? Manokammameva hotiti. Idam vuttam hoti– copanappattam akusalam kayadvare vacidvare ca manokammam hotiti. Atha va tam-saddassa manokammena sambandham akatva chaphassadvaravasena yam uppajjati, tanti yathavutta-uppadamattaparicchinnena sambandho katabbo. Kim pana tanti? Kammakathaya pavattamanatta kammanti vibbayati, tabca manosamphassadvare uppajjamanampi tividham kammam hotiti. Yatha tam hoti, tam dassetum “kayavacidvaresu copanam pattan”ti-adimaha. Tattha niyamassa akatatta copanappatti upalakkhanabhavena kayavacikammanamasadhikava, na pana sabbampi copanappattam kayavacikammameva, napi kusalapakkhe copanam appattam kayavacikammam na hotiti ayamattho siddhova hotiti.

Atha va tanti tam chaphassadvaravasena uppajjamanam manokammanti sabbam manasapi nipphajjamanam kammam manokammanti codakadhippayena gahetva vadati, na pubbe dassitamanokammanti. Yo hi parassa adhippayo “manasa nipphattito sabbena manokammeneva bhavitabbam, na kayavacikammena”ti, tam nivattetva kammattayaniyamam dassetum idamaraddham “tam kayavacidvaresu copanam pattan”ti-adi. Ettha ca savkarabhavo purimanayeneva veditabbo. Atha va kammanti avisesena kammasaddamattena sambandham katva yathavutto kammappabhedo yatha hoti, tam pakaram dasseti. Asavkaro ca vuttanayova. Yam pana vadanti “kayavacikammasahajata abhijjhadayo yada cetanapakkhika honti, tada tani manokammani kayavacikammani honti”ti, tabca na, cetanapakkhikanam manokammattabhava. Abboharikatte ca manokammata sutthutaram natthi. Vuttampi cetam “abboharika va”ti. Tasma manokammassa kayavacikammata na vattabba. Abhijjhadikiriyakarikaya eva cetanaya sampayutta abhijjhadayo manokammam, na panatipatadikayavacikiriyakarikayati bhiyyopi tesam manokammatati na tesam manokammanam satam kayavacikammata vattabbati. Evam kammanam dvaresu dvaranabca kammesu aniyatatta dvaranibandhanam na katam. Idani akatepi ca dvaranibandhane yesam dvaranam vasena idam cittam uppajjati, tesam tamtamdvarakammapathanabca vasena uppattiya yathabhatthapaliya vuttaya (CS:pg.85) ca dipanattham “tattha kamavacaran”ti-adimaha. Cittam tividhakammadvaravasena uppajjatiti idam manokammadvarabhutassa tena sabhavena uppattim gahetva vuttam. Yatha va cittam cittadhipateyyanti sampayuttavasena vuccati, evamidhapiti veditabbam. Copanadvayarahitassa manopabandhassa manokammadvarabhave pana vattabbameva natthi.



Kammapathasamsandanakathavannana nitthita.
Dvarakathavannana nitthita.
Ayam yojanati “ruparammanam va …pe… dhammarammanam va”ti etena saha “yam yam va pana”ti etassa ayam sambandhoti attho. Ko panayam sambandhoti? Yena vacanani abbamabbam sambajjhanti, tam pubbaparavacane payojanam sambandho. Idha ca sabbarammanatadidassanam “ruparammanam va …pe… dhammarammanam va”ti etassa anantaram “yam yam va pana”ti etassa vacane payojanam yojana datthabbam. Tattha “ruparammanam va …pe… dhammarammanam va arabbhati ettakena apannam dosam dassetva tannivattanavasena “yam yam va pana”ti etassa payojanam dassetum “hetthati-adimaha. Dutiye atthavikappe “yam yam vapana”ti etena appadhanampi rupadim akaddhati. Na hi padhanassa cittassa attanoyeva arammanabhavo atthiti. Hettha vuttanayenati sabbarammanatadinayena. “Hettha gahitameva gahitanti vatva tassa vacane payojanam dassetum ‘rupam va …pe… idam va idam va arabbha’ti kathetum idam vuttan”ti vuttam. Tattha idam va idam vati etam sabbarammanatadim sandhaya kathitanti veditabbam.


Dhammuddesavarakatha



Phassapabcamakarasivannana



Acariyananti revatacariyassa. Na panetam sarato datthabbam. Na hi phassadinam kamavacaradibhavadassanattham idamaraddham, kintu tasmim samaye phassadisabhavadassanatthanti.

Cittassa pathamabhinipatattati sabbe cetasika cittayatta cittakiriyabhavena vuccantiti phasso “cittassa pathamabhinipato”ti vutto. Kamam (CS:pg.86) uppannaphasso puggalo cittacetasikarasi va arammanena phuttho phassasahajataya vedanaya tamsamakalameva vedeti, phasso pana obhasassa padipo viya vedanadinam paccayaviseso hotiti purimakalo viya vutto. Gopanasinam upari tiriyam thapitakattham pakkhapaso. Katthadvayadi viya ekadesena ekapassena analliyamanopi rupena saha phassassa samabbam analliyamanam savghattanameva, na visayabhavo, savghattanabca phassassa cittarammananam sannipatanabhavo eva. Vattharammanasannipatena sampajjatiti savghattanasampattiko phasso. Panidvayassa sannipato viya cittarammanasannipato phasso cittassa arammane sannipatitappavattiya paccayo hotiti kiccattheneva rasena savghattanaraso. Tatha paccayabhavo hi tassa phassassa savghattanakiccanti. Yatha hi paniya panimhi savghattanam tabbisesabhuta rupadhamma, evam cittassa arammane savghattanam tabbisesabhuto eko cetasikadhammo datthabbo. Citteyevati etena cetasikasabhavatam vattharammanehi asamsattham savghattanam vedanaya dasseti, na pana vatthunissayatam patikkhipati. Tassa phassassa karanabhuto tadanurupo samannaharo tajjasamannaharo. Indriyassa tadabhimukhabhavo avajjanaya ca arammanakaranam visayassa parikkhatata abhisavkhatata vibbanassa visayabhavakarananti attho.

Sukhavedanayameva labbhati assadabhavatoti adhippayo. Vissavitayati arahataya. Anekatthatta hi dhatunam arahattho vipubbo susaddo. Vissavam va sajanam vasita kamakarita vissavita. Arammanarasekadesameva anubhavantiti idam phusanadikiccam ekadesanubhavanamiva hotiti katva vuttam. Vedayitasabhavo eva hi anubhavananti. Phusanadibhavena va arammanaggahanam ekadesanubhavanam, vedayitabhavena gahanam yathakamam sabbanubhavanam. Evam sabhavaneva tani gahananiti na vedanaya viya phassadinampi yathasakakiccakaranena samibhavanubhavanam codetabbam. Ayam idhati etena pabcasu vedanasu imasmim citte adhippetam somanassavedanam vadati, tasma asomanassavedanam apanetva gahitaya somanassavedanaya samana itthakarasambhogarasata vuttati veditabba.

Nimittena (CS:pg.87) punasabjananakicca paccabhibbanarasa. Punasabjananassa paccayo punasabjananapaccayo, tadeva nimittam puna …pe… nimittam, tassa karanam puna …pe… karanam. Punasabjananapaccayabhutam va nimittakaranam puna …pe… karanam, tadassa kiccanti attho. Punasabjananapaccayanimittakaranam nimittakarikaya nimittena sabjanantiya ca sabbaya sabbaya samanam veditabbam. Banameva anuvattati, tasma abhinivesakarika viparitaggahika ca na hotiti adhippayo. Etenupayena samadhisampayuttaya aciratthanata ca na hotiti datthabba.

Abhisandahatiti pabandhati pavatteti. Cetanabhavo byaparabhavo. Digunussahati na digunam viriyayogam sandhaya vuttam, attano eva pana byaparakiccassa mahantabhavam dipeti. Ussahanabhavenati adarabhavena. Sa hi sayam adarabhuta sampayutte adarayatiti.

Vijananam arammanassa upaladdhi. Sandahanam cittantarassa anuppabandhanam. Cakkhuna hi ditthanti cakkhuna datthabbam. Yatha “dittham sutam mutam vibbatan”ti datthabbadi vuccati, evamidhapi veditabbam. Cakkhuna hiti-adisu cakkhuna …pe… manasa dvarenati attho. Nagaraguttikassa viya cittassa arammanavibhavanamattam upadharanamattam upaladdhimattam kiccam, arammanapativedhanapaccabhibbanadi pana kiccam pabbasabbadinanti veditabbam. Purimanidditthanti samayavavatthane niddittham. Bhavento viya na na uppajjati, kintu uppajjatiti dassetum “cittam hotiti vuttanti etam hoti-saddassa uppajjati-saddassa ca samanatthatte sati yujjeyya, tadatthatte ca tattha uppannam hotiti na vucceyya. Na hi yuttam uppannam uppajjatiti vattum. Cittassa ca uppannata samayavavatthane vutta evati kim tassa puna uppattidassanena. Yena ca samayavavatthanam katam, tassa niddeso na na sakka katunti kim tam niddesattham uddesena dutiyena, niddeseneva ca phassadihi ca abbattam cittassa sijjhatiti kim tadatthena puna vacanena, abbappayojanatta pana purimassa cittavacanassa pacchimam vuttam. Purimabhi samayavavatthanatthameva vuttam, na vavatthitasamaye vijjamanadhammadassanattham, itarabca tasmim samaye vijjamanadhammadassanattham vuttam, na samayavavatthanattham, na ca abbadattham vacanam abbadattham vadati, na ca lesena vuttoti katva mahakaruniko attham pakatam na karotiti.

Phassapabcamakarasivannana nitthita.



Jhanavgarasivannana



Vitakketiti (CS:pg.88) dhammato abbassa kattunivattanattham dhammameva kattaram niddisati. Tassa pana vasavattibhavanivaranattham “vitakkanam vati bhavaniddeso. Rupam rupanti pathavi pathaviti va akotento viya hotiti akotanalakkhano. Adito, abhimukham va hananam ahananam, parito, parivattetva va ahananam pariyahananam. Vicarato olarikatthena vicarasseva pubbavgamatthena anuravato olariko tassa ca pubbavgamo ghantabhighato viya hoti vitakko. So yatha ghantabhighato pathamabhinipato hoti, evam arammanabhimukhaniropanatthena pathamabhinipato hoti. Vippharavati vicalanayutto. Anuppabandhena pavattiyanti upacare va appanayam va santanena pavattiyam. Tattha hi vitakko niccalo hutva arammanam anupavisitva pavattati. Mandalanti khalamandalam.

Pinayatiti tappeti, vaddheti va. Pharanarasati panitarupehi kayassa byapanarasa. Udaggabhavo odagyam. Khuddika lahum lomahamsanamattam katva bhinna na puna uppajjati. Khanika bahulam uppajjati. Ubbegato pharana niccalatta ciratthitikatta ca panitatara. Passaddhiya nimittabhavena gabbham ganhanti. Appanasampayuttava piti appanasamadhipurikati katva sa thapita. Itara dve khanikopacarasamadhipurika piti.

Samadhicittenati samadhisahitacittena. Avisaro attano eva avisaranasabhavo. Avikkhepo sampayuttanam avikkhittata. Yena sampayutta avikkhitta honti, so dhammo avikkhepoti. Visesatoti yebhuyyena. Sukhavirahitopi hi atthi samadhiti. Padipanidassanena santanatthitibhavam samadhissa dasseti.

Jhanavgarasivannana nitthita.



Indriyarasivannana



Saddahanti etayati saddahanakiriyaya pavattamananam dhammanam tattha adhipaccabhavena saddhaya paccayatam dasseti. Tassa hi dhammanam tathapaccayabhave (CS:pg.89) sati “puggalo saddahati”ti voharo hoti. Pasadaniyatthanesu pasadassa patipakkhabhutam akusalam assaddhiyam micchadhimokkho ca. Pasadabhuto nicchayo vatthugato adhimokkhalakkhanam, na yevapanakadhimokkhoti. Indattham karetiti “mam antarena tumhakam adhimuccanam natthi, maya saddahatha”ti viya attanam anuvatteti sampayuttadhamme. Evam sesesupi. Pakkhandananti samsidanam. Pavko kaddamato ghanibhuto hoti. Panakam picchilam udakamalam. Pitam udakam. Okappanalakkhanati anupavisitva evametanti kappanalakkhana. Akalusabhavo akalusiyam, anavilabhavoti attho. Buddhadivatthuni saddheyyani. Sappurisupasevanasaddhammasavanayonisomanasikaradhammanudhammapatipattiyo sotapattiyavgani. Kusaladhammanam adane hattho viya, sabbasampattinipphadane vittam viya, amatakasiphalaphalane bijam viya datthabba.

Virabhavoti yena viro nama hoti, so dhammoti attho. Anubalappadanam paggaho. Maggo gantabbo hoti, maggo gato, kammam kattabbam, kammam katam, appamattako abadho uppanno, gilana vutthito hoti aciravutthito gelabba, gamam va nigamam va pindaya caranto na labhati lukhassa va panitassa va bhojanassa yavadattham paripurim, labhati …pe… paripurinti etani anurupapaccavekkhanasahitani attha viriyarambhavatthuni tammulakani va paccavekkhanani.

Cirakatadi-arammanam upagantva thanam, anissajjanam va arammanassa upatthanam. Udake alabu viya arammanam pilavitva gantum appadanam pasanassa viya niccalassa arammanassa thapanam saranam asammutthatakaranam apilapanam. Apilape karoti apilapeti. Gatiyoti nipphattiyo sambhavato phalato ca. Aparo nayoti rasadidassanattham araddham. Sammosapaccanikam kiccam asammoso, na sammosabhavamattam. Satiya vatthubhuta kayadayo kayadisatipatthana, satiyoyeva va purima pacchimanam padatthanam.



Vikkhepassa uddhaccassa. Pabbapetiti pakarehi janapeti. Ekaloka hotiti vipassanupakkilesobhasam sandhayaha. Manate vijanati etenati va mano, evabca katva “manabca paticca dhamme ca”ti (ma.ni.1.204 400 3.421 425) karanabhavena (CS:pg.90) mano vutto. Sabbo hi mano attano anantarassa vibbanassa karananti. Vijanatiti paricchinnopaladdhivasena janati, na sabbapabba viya sabjananapativijjhanavasena.

Pitisomanassasampayogatoti vutte yena yoga sumano hoti, tam somanassanti vuccatiti pitiya ca somanassabhavo apajjati, tasma vinapi kayena vatthuna satavedanasampayogatoti yojetabbam. Evabca nippitikam somanassabca savgahitam hoti, piti-upalakkhitam va somanassam sappitikam nippitikabca somanassanti attho datthabbo.

Pavattasantatadhipateyyanti pavattasavkhataya santatiya adhipatibhutam. Jivitindriyassa hi attano vijjamanakkhane anupalentassa anantarabca sanupalananam uppattiya hetubhutassa vasena pavattam ciratthitikam hoti, tamtamkammavisesena visesayuttam yava cuti avisesena va yava parinibbanam avicchinnam pavattati jivamanatavisesayuttabcati ruparupajivitindriyanam samanalakkhanadim vattum “attana avinibhuttadhammanan”ti aha. Anupaletabbanam atthikkhaneyeva. Asati hi anupaletabbe uppaladimhi kim udakam anupaleyyati. Tassa tassati anupalanadikassa. Sadhanatoti sadhanena. Tamsadhanabca jivamanavisesapaccayabhavato.

Indriyarasivannana nitthita.



Maggavgarasivannana



Sammati aviparitaniyyanikabhavena. Pasatthata ca evameva datthabba.


Balarasivannana



Assaddhiyeti assaddhiyakarana. Ubhayapadavasenati saddhapadam balapadanti evamadipadadvayavasena. Niyakajjhattam jati-adisamutthanam etissati ajjhattasamutthana. Garuna kismibci vutte garavavasena patissavanam patissavo, saha patissavena sappatissavam, patissavabhutam tamsabhagabca yamkibci (CS:pg.91) garavanti attho. Jatiadimahattapaccavekkhanena uppajjamana ca hiri tattha garavavasena pavattatiti “sappatissavalakkhanati vuccati. Vajjam bhayati tabca bhayato passatiti vajjabhirukabhayadassavi. Evamsabhavam ottappam. Hiri papadhamme gutham viya passati, ottappam unham viya. Dayajjam navalokuttaradhammadi. Ajjhattasamutthanadita ca hiri-ottappanam tattha tattha pakatabhavena vutta, na pana tesam kadaci abbamabbam vippayoga. Na hi lajjanam nibbhayam papabhayam va alajjanam hotiti.


Mularasivannana



Agedho anabhijjhanam anabhikavkhanam. Anallino bhavo adhippayo etassati anallinabhavo, evabhi upamaya sameti. Anukulamitto anuvattako. Vinayarasoti vinayanaraso. Adoso dussilyamalassati idam dussilyassa dosasamutthanatam dosupanissayatabca sandhaya vuttam. Abhavanayati “tattha jatanam dhammanam anativattanatthena bhavana-indriyanam ekarasatthena bhavana tadupagaviriyavahanatthena bhavana asevanatthena bhavana”ti evam vuttaya pabbasadhanaya bhavanaya appavatti, tappatipakkhabhuta va akusala abhavana. Niggunepi gunaggahanam adhikaggahanam. Vijjamanampi gunam viddhamsetva gahanam unaggahanam. Catuvipallasaggahanam viparitaggahanam.

Yathavasabhaveti “ettako etassa guno, ettako doso”ti gunadosanam sabhave “jaradhammo jirati, tam kutettha labbha ma jiri”ti evamadipaccavekkhanasambhavato. Alobhena ca gahatthanam khettavatthadisu vivadabhavato. Amohena pabbajitanam ditthigatavivadabhavato. Kamaragabhinivesavinibandha hi gahattha gahatthehi vivadanti, ditthiragabhinivesavinibandha samana samanehiti. Ragavasena mittasanthavo dosavasena virodho ca tabbisesena upagamapagama, arammane va rupadimhi anurodhavirodha. Amajjhattabhavassa patighanunayasavkhatassa mohena pavatti. Sukhavipariname dukkhasamayoge ca patighapavattiyam vedanapariggaho na sijjhatiti adosanubhavena vedanasatipatthanam sijjhati. Dibbaviharassati catunnam jhananam. Ariyaviharo phalasamapatti. Mohena avicarento udasinapakkhesupi sattasavkharesu sabbesu (CS:pg.92) abhisavgam karotiti amulhassa tadabhavo veditabbo. Dukkhadassanassa asannapatipakkhatta dosassa tappatipakkhena adosena dukkhadassanam hoti.


Kammapatharasivannana

Sukhadini attano na byapadeti na vinaseti parassa cati datthabbam. Kammapathatatamsabhagatahi kammapathavasena.




Passaddhadiyugalavannana



Daratho sarambho, dukkhadomanassapaccayanam uddhaccadikanam kilesanam catunnam va khandhanam etam adhivacanam. Uddhaccappadhana kilesa uddhaccadikilesa, uddhaccam va adim katva sabbakilese savganhati. Suvannavisuddhi viyati yatha suvannavisuddhi alavkaravikativiniyogakkhama, evam ayampi hitakiriyaviniyogakkhama.

Samam samantato va pakarehi jananam sampajabbam. Cetiyavandanadi-attham abhikkamadisu atthanatthaparigganhanam satthakasampajabbam. Sati ca atthe sappayasappayarupadiparigganhanam sappayasampajabbam. Gocaragamabhikkamanadisu kammatthanavijahanam gocarasampajabbam. Abhikkamanadinam dhatu-adivasena pavicayo asammohasampajabbam. Sabbakammatthanabhavananuyuttanam sabbayoginam sabbada upakaraka ime dve dhamma paripanthakaharanato bhavanavaddhanato ca. Yathaha “dve dhamma bahukara sati ca sampajabbabca”ti (di.ni.3.352). Yuge naddha viyati yuganaddha, abbamabbam nimittabhavena samam pavattati attho. “Puna caparam, avuso, bhikkhu samathavipassanam yuganaddham bhaveti”ti (a.ni.4.170 pati.ma.2.1) hi sutte etesam yuganaddhata vutta. Sabbakusaladhammesu linuddhaccabhavo etehi dvihi samam yuttehiti “viriyasamadhiyojanatthayati aha, yogavacanatthayati attho.




Yevapanakavannana



Rupabhavenati ruppanabhavena. Dhammati etassa attho sabhavato upalabbhamanati. Mettapubbabhagoti appanappattaya mettaya pubbabhago (CS:pg.93) parikammametta etasmim citte atthiti attho. Virativasenati vacipavattiya na pureti, kintu viratiyogenati attho. Apannakavganiti aviraddhavgani. Yatha tatha va arammane vinicchayanam adhimuccanam. Na hi anadhimuccanto panatipatadisu danadisu va pavattati, saddha pana pasadaniyesu pasadadhimokkhoti ayametesam viseso. Darakassa viya ito cito ca samsappanassa karissami na karissamiti avinicchayassa patipakkhakiriya asamsappanam. Purimamanatoti bhavavgato. Visadisam vithijavanam manam karotiti manasikarasamabbena vithijavanapatipadake dasseti. Tesu dhammesuti cittacetasikadhammesu. Atadarammanattepi hi tesu samappavattesu udasinabhavato tatramajjhattatati vuccati. Alinanuddhatappavattipaccayatta unadhikanivaranarasa. Kayaduccaritadivatthunanti panadinam. Amaddana maddanapatipakkhabhavova.

Tamtamrasikiccavasena vibhagarahita avibhattika. Etthati etesu savibhattikesu dutiyatthanadisupi bhajiyamanesu apubbam natthiti attho. Padam puritanti jhanadipadam pabcakadivasena puritam. Pabca hi avgani jhanapadassa attho, tesu ekasmibca une jhanapadam unam hotiti. Padasamuho padakotthaso va tam tameva va padam, avuttam hapitam nama hotiti vuttam “puritan”ti. Vuttasmibbeva vuccamane anekesam purisasaddanam viya koci sambandho natthiti mabbamano aha “ananusandhika kathati. Antarantara vuttasmibbeva vuccamane anukkamena dhamma kathita na hontiti aha “uppatipatiyati. Phassapabcamakarasi sabbacittuppadasadharanavasena catukkhandhatappaccayasavgahavasena ca vutto. Yathavuttesu pana rasisu ekarasikiccassapi abhava chandadayo yevapanakavasena vutta. Vuttanampi ca dhammanam yatha vedanadinam jhanavgadibhavo vutto, na evam sovacassatakalyanamittatadiviseso vuttoti tassa savganhanattham keci dhamme visum thapetva te ca tabca visesam “ye va panati aha. Veneyyajjhasayavasena va savasese dhamme vatva “ye va panati vuttam.

Yevapanakavannana nitthita.
Dhammuddesavarakathavannana nitthita.

Kamavacarakusalam



Niddesavarakathavannana


2. Phusanakavasenati (CS:pg.94) sante asantepi visaye apathagate cittassa sannipatanavasena “cittam mano”ti-adisu (dha.sa.6 17) viya kiccavisesam, “manasan”ti-adisu (dha.sa.6 17) viya samane atthe saddavisesam, “pandaran”ti-adisu (dha.sa.6 17) viya gunavisesam, “cetasikam satan”ti-adisu (dha.sa.2 18) viya nissayavisesam, “cittassa thiti”ti-adisu (dha.sa.15 24) viya abbassa avatthabhavavisesam, “alubbhana”ti-adisu (dha.sa.32) viya abbassa kiriyabhavavisesam, “alubbhitattan”ti-adisu (dha.sa.32) viya abbassa kiriyabhavabhutatavisesanti-adikam anapekkhitva dhammamattadipanam sabhavapadam. Phusantassa hi cittassa phusanakiriya phusanakaro. Samphusanati arammanasamagamaphusana, na patilabhasamphusana. Samphusitassa arammanena samagatassa cittassa bhavo samphusitattam. Yasmim sati cittam samphusitanti vuccati, so tassa bhavo. Evam abbesupi bhavaniddesesu datthabbam.

Aparassa vevacanassa, aparena va purimatthassa dipana aparadipana. “Pandiccam kosallan”ti evamadayo pabbavisesa nanakale labbhamanapi ekasmim citte labbhanti. Ekasmibca visese itarepi anugata hontiti dassetum tatha vibhatti atthato vibhatti hoti atthananattena katatta. Atha va yatha “kodho kujjhana kujjhitattan”ti (dha.sa.1066) sabhavakarabhavaniddesehi kodhoti evamakarova attho vutto, na evamidha, idha pana panditadibhavakarabhinno attho vuttoti idam vibhattigamanam atthavasena hoti. Samphusitattanti etthapi na “phasso”ti evamakarova attho vutto. Samphassoti evamakaro pana vuttoti atthato vibhattigamananti vuttam.

Doso byapadoti uddesepi namananattena nanabhuto uddittho. Niddesepi teneva nanattena niddittho. Ekova khandho hotiti ekena khandhasaddena vattabbatam sandhayaha. Cetanati savkharakkhandham dasseti tappamukhatta. Asaddhammati asatam, asanto va dhamma, na va saddhammati asaddhammati asaddhammavacaniyabhavena ekibhutopi asaddhammo kodhagarutadivisitthena saddhammagarutapatikkhepananattena nanattam gatoti “cattaro”ti (CS:pg.95) vuttam. Na saddhammagarutati vuccamana va asaddhammagaruta asaddhammagarutabhavena ekibhutapi kodhadivisitthapatikkhepananattena nanattam gata. Patipakkho va patikkhipiyati tena, sayam va patikkhipatiti patikkhepoti vuccatiti saddhammagarutapatikkhepananattena asaddhammagaruta asaddhamma va nanattam gata. Alobhoti-adinam phassadihi nanattam lobhadivisitthena patikkhepena lobhadipatipakkhena va veditabbam. Alobhadosamohanam abbamabbananattam yathavuttena patikkhepananattena yojetabbam. Padatthassa padantarena vibhavanam padatthuti. Tena hi tam padam mahatthanti dipitam hoti alavkatabcati. Atthavisesabhavepi abharanavasena ca adaravasena ca puna vacanam dalhikammam.

3. Tajjanti tassa phalassa anucchavikam. Na kevalam niddisiyamanam satameva adhikatam atha kho yathanidditthani arammananipiti “tehi vati-adi vuttam. Tassa va jata karanabhavena phassattham pavattati tajja. Tamsamavgipuggalam, sampayuttadhamme va attani sadayatiti satam da-karassa ta-karam katva. Sutthu khadati, khanati va dukkhanti sukham.

5. Pasoti ragapaso. So hi niravaranatta antalikkhacaro. Akusalampi pandaranti vuttam, ko pana vado kusalanti adhippayo. Tabhi pandarato nikkhantam sayabca pandaranti. Atha va sabbampi cittam sabhavato pandarameva, agantukopakkilesavodanehi pana savajjanavajjanam upakkilitthavisuddhatarata hontiti. Daruppamanesu siladisu khandhapabbattiya abhava kibci nimittam anapekkhitva darumhi pavatta khandhapabbattiti “pannattimattatthenati vuttam. Tam-saddena manovibbanadhatuyeva vucceyya niddisitabbattati na tassa tajjata. Tehi arammanehi jata tajjati ca vuccamane samphassajata na vattabba. Na hi so arammanam, napi visesapaccayo. “Tinnam savgati phasso”ti vibbanameva phassassa visesapaccayoti vuttoti tasma na vibbanam visesapaccayabhutam samphassajataya tajjamanovibbanadhatusamphassajapabbattim labhati, na ca tadeva tassa karanabhavena phalabhavena ca vuccamanam suvibbeyyam hotiti. Kim va etena, yatha Bhagavata vutta tamsabhavayeva te dhammati na evamvidhesu karanam maggitabbam.

7. Evam (CS:pg.96) takkanavasena lokasiddhenati adhippayo. Evabcevabca bhavitabbanti vividham takkanam kupe viya udakassa arammanassa akaddhanam vitakkanam.

8. Samantato caranam vicaranam.

9. Attamanatati ettha atta-saddena na cittam vuttam. Na hi cittassa mano atthiti. Attamanassa pana puggalassa bhavo attamanatati vatva puna puggaladitthinisedhanattham “cittassati vuttam.

11. Na balavati, kasma avatthiti vuttati? Ekaggacittena panavadhadikarane tatha avatthanamattabhavato. Virupam, vividham va samharanam vikiranam visaharo, samharanam va sampindanam, tadabhavo visaharo.

12. Abbasmim pariyayeti abbasmim karane. Samanadhikaranabhavo dvinnam bahunam va padanam ekasmim atthe pavatti.

13. Arambhati cati apajjati ca. Uddham yamanam uyyamo. Dhuranti nipphadetum araddham kusalam, patibbam va.

14. Tinnanti Buddhadinam. Citte arammanassa upatthanam jotanabca satiyevati tassa etam lakkhanam.

16. Pasanasakkharavalikadirahita bhumi sanhati “sanhatthenati vuttam.

19. Ayantiti ekakammanibbattamanussadisantati-avicchedavasena pavattanti. Kusalakusalesupi hi jivitam indriyapaccayabhavena sampayutte pavattayamanameva tadavicchedassa paccayo hoti.

30. Yam hiriyatiti hiriyati-saddena vutto bhavo yam-saddena vuccatiti yanti bhavanapumsakam va etam datthabbam. Hiriyitabbenati ca hetu-atthe karanavacanam yujjati.

32. Alubbhanakavasenati (CS:pg.97) ettha alubbhanameva alubbhanakanti bhavaniddeso datthabbo.

33. Abyapajjoti byapadena dukkhena domanassasavkhatena dosena viya na byapadetabbotipi attho yujjati.

42-43. Thinamiddhadipatipakkhabhavena kusaladhamme aniccadimanasikare ca sigham sigham parivattanasamatthata lahuparinamata, avijjanivarananabhi tanhasamyojananam sattanam akusalappavatti pakatibhutati na tattha lahuparinamataya attho. Tesabca bhavo garutayevati tabbidhurasabhavanam lahuta datthabba. Sa hi pavattamana sigham bhavavgavutthanassa paccayo hoti.

44-45. Ye ca dhamma mohasampayutta viya avipannalahuta, tesabca kusalakarane appatighato muduta. Appatighatena mudutadirupasadisataya arupadhammanampi muduta maddavatati-adi vuttam.

46-47. Sinehavasena kilinnam atimudukam cittam akammabbam hoti vilinam viya suvannam, manadivasena atithaddhabca atapitam viya suvannam, yam pananurupamudutayuttam, tam kammabbam hoti yuttamaddavam viya suvannam. Tasseva mudukassa yo kammabbakaro, sa kammabbatati mudutavisittha kammabbata veditabba.

50-51. Paccosakkanabhavena pavattam akusalameva paccosakkanam. Ekavisati anesana nama 1vejjakammam karoti, 2dutakammam karoti, 3pahinakammam karoti, 4gandam phaleti, 5arumakkhanam deti, 6uddhamvirecanam deti, 7adhovirecanam deti, 8natthutelam pacati, 9cakkhutelam pacati, 10veludanam deti, 11pannadanam deti, 12pupphadanam deti, 13phaladanam deti, 14sinanadanam deti, 15dantakatthadanam deti, 16mukhodakadanam deti, 17cunnadanam deti, 18mattikadanam deti, 19catukakammam karoti, 20muggasupiyam, 21paribhatyam, 22javghapesaniyam dvavisatimam dutakammena sadisam, tasma ekavisati. Cha agocara vesiyagocaro, vidhava, thullakumari, pandaka, panagara, bhikkhuni-agocaroti. Savkhepatoti sarupena anudditthatta “tattha katamo chando”ti-adi na (CS:pg.98) sakka vattunti “yo chando chandikata”ti-adiniddesam savkhipitva “ye va panati niddeso katoti attho.

Niddesavarakathavannana nitthita.



Kotthasavaravannana

58-120. Niddesavare pucchadinam paccekam anekattepi pucchadibhavena ekattam upanetva catuparicchedata vutta. Cattaro dveti evamadikam savkhipitva saha va gahanam savgaho. Thapetva yevapanaketi savgahetabbe sandhaya vuttam. Te hi visum visum udditthatta nidditthatta ca vippakinnati savgahetabba honti, na yevapanaka savgahagamaneneva tatha avippakinnatta. Yasma pana savkharakkhandhapariyapanna honti, tasma tamniddese akhandhabhavanivaranattham yevapanatveva vuttati na yevapanaka thapetabbati. Paccayasavkhatenati aharapaccayasavkhatenati vuttam hoti. Atha va “hetu paccayo”ti etesu dvisu janako hetu upatthambhako paccayoti evam visesavantesu paccayasavkhatena. Yatha hi kabalikaraharo ojatthamakarupaharanena rupakayam upatthambheti, evamimepi vedanadi-aharanena namakayanti. Tatha ca hontiti sadharane sahajatadipaccaye sandhayaha. Abbatha cati abbena ca ekenakarena paccaya hontiyevati aharati vuccantiti attho. Tasma aharanakiccarahitanam hetu-adhipati-adinam natthi aharabhavappasavgo. Tisso ca vedana aharatiti-adi yathasambhavavasena vuttam, na imasmimyeva citte phassadivasena. Tayo ca bhaveti kamadibhavabhutam vibbanam visesena, avisesena ca pabcupadanakkhandhe.

Arammanam upagantva nijjhayanam cintanam upanijjhayanam. Hetvatthenati upayatthena, na mulatthena. Pubbabhage gato patipanno nanakkhaniko atthavgiko maggo lokuttarakkhaneva saha pavatto yathagatamaggoti vutto. Vipassanakkhanato pubbeva kayakammadinam suparisuddhataya atthavgikamaggupanissayassa “ariyo atthavgiko maggo bhavanaparipurim gacchati”ti (CS:pg.99) (ma.ni.3.431) evam vuttena pariyayena pubbabhagamaggassa atthavgikata yathagatavacanena dipita, na ekakkhane atthannam avganam sabbhavati evamassapi pariyayadesanata veditabba. Vijananameva cittavicittatati “cittavicittatthena ekova dhammo vibbanakkhandho”ti aha. Cattaro khandha hontiti-adisu vedanakkhandhadinam savgahe katepi puna “eko vedanakkhandho hoti”ti-adivacanam na aneke vedanakkhandhadayo jatiniddesena idha vuttati dassanattham. Indriyesu ca ekassa jatiniddesabhave patikkhitte abbesam indriyanam aharadinabca tappatikkhepo kato hotiti pubbavgamassa manindriyasseva katoti datthabbo.

Kotthasavaravannana nitthita.



Subbatavaravannana


121-145. Etthati etasmim yathavutte samaye, etesu va dhammesu. Bhavoti satto, yo koci va attho.


Dutiyacittadivannana


146. Sappayogenati linassa cittassa ussahanapayogasahitena. Sa-upayenati kusalassa karanakaranesu adinavanisamsapaccavekkhanam parehi ussahananti evamadi-upayasahitena.

156-159. Maha-atthakathayam anubbata natisamahitaya bhavanayati yevapanakehipi nibbisesatam dasseti.




Pubbakiriyavatthadikathavannana


Apaciti eva apacitisahagatam pubbakiriyavatthu yatha “nandiragasahagata”ti. Apaciti va cetanasampayuttakadhamma kayavacikiriya va, tamsahita cetana apacitisahagatam. Hitapharanenati desake mettapharanena, “evam me hitam bhavissati”ti pavattena hitacittena va. Kammassakatabanam (CS:pg.100) ditthijukammam. Niyamalakkhananti mahapphalataniyamassa lakkhanam. Silamaye savgaham gacchanti carittavasena. Anavajjavatthum pariccajanto viya abbhanumodamanopi parassa sampattiya modatiti abbhanumodana danamaye savgahita. Bhaventopiti asamattabhavanam sandhayaha. Samatta hi appana hotiti. Attheva kotthase katvati ekassa sattassa ekasmim khane uppannamekam pathamacittam dassetva abbani tadisani adassentena sabbani tani sarikkhatthena ekikatani honti, tatha sesanipiti evam attha katva.

Kamavacarakusalavannana nitthita.





Download 1,02 Mb.

Do'stlaringiz bilan baham:
1   2   3   4   5   6   7   8   9   10




Ma'lumotlar bazasi mualliflik huquqi bilan himoyalangan ©hozir.org 2024
ma'muriyatiga murojaat qiling

kiriting | ro'yxatdan o'tish
    Bosh sahifa
юртда тантана
Боғда битган
Бугун юртда
Эшитганлар жилманглар
Эшитмадим деманглар
битган бодомлар
Yangiariq tumani
qitish marakazi
Raqamli texnologiyalar
ilishida muhokamadan
tasdiqqa tavsiya
tavsiya etilgan
iqtisodiyot kafedrasi
steiermarkischen landesregierung
asarlaringizni yuboring
o'zingizning asarlaringizni
Iltimos faqat
faqat o'zingizning
steierm rkischen
landesregierung fachabteilung
rkischen landesregierung
hamshira loyihasi
loyihasi mavsum
faolyatining oqibatlari
asosiy adabiyotlar
fakulteti ahborot
ahborot havfsizligi
havfsizligi kafedrasi
fanidan bo’yicha
fakulteti iqtisodiyot
boshqaruv fakulteti
chiqarishda boshqaruv
ishlab chiqarishda
iqtisodiyot fakultet
multiservis tarmoqlari
fanidan asosiy
Uzbek fanidan
mavzulari potok
asosidagi multiservis
'aliyyil a'ziym
billahil 'aliyyil
illaa billahil
quvvata illaa
falah' deganida
Kompyuter savodxonligi
bo’yicha mustaqil
'alal falah'
Hayya 'alal
'alas soloh
Hayya 'alas
mavsum boyicha


yuklab olish