Abhidhammapitake Dhammasavgani-mulatika



Download 1,02 Mb.
bet2/10
Sana23.06.2017
Hajmi1,02 Mb.
#13305
1   2   3   4   5   6   7   8   9   10

1. Cittuppadakandam



Tikamatikapadavannana

Idani (CS:pg.27) patibbatakatham katum “idani iti me …pe… kathanokaso sampatto”ti-adimaha. Ito patthayati kusaladhammapadato patthaya.

1. Sabbapadehi laddhanamoti tisupi padesu vedanasaddassa vijjamanatta tena laddhanamo sabbapadehi laddhanamo hoti. Nanu sukhaya vedanaya sampayutta dhammati cattari padani, evam sesesupiti dvadasetani padani, na tiniti vedanasaddassa padattayavayavattam sandhaya “sabbapadehi”ti vucceyya, na yuttam. “Vedanaya”ti hi visum padam na kassaci padassa avayavo hoti, napi sukhadipadabhavam bhajatiti tena laddhanamo katham sabbapadehi laddhanamo siyati? Adhippetappakaratthagamakassa padasamudayassa padatta. Pajjati avabujjhiyati etenati hi padam, “sukhaya vedanaya sampayutta dhamma”ti etena ca padasamudayena yathadhippeto attho samatto vibbayati, tasma so padasamudayo “padan”ti vuccati. Evam itarepi veditabba. Tasma tesam tinnam samudayanam avayavena laddhanamo sabbapadehi laddhanamoti yutto.

Ganthato ca atthato cati ettha hetupadasahetukapadadihi sambandhatta ganthato ca hetu-atthasahetukatthadihi sambandhatta atthato ca abbamabbasambandho veditabbo. Sahetukahetusampayuttaduka hi hetuduke hetuhi sambandhatta hetudukasambandha, hetusahetukaduko hetudukasahetukadukasambandho ubhayekapadavasena. Tatha hetuhetusampayuttaduko hetudukahetusampayuttadukasambandho nahetusahetukaduko ekadvipadavasena hetudukasahetukadukasambandhoti. Kannika viyati pupphamayakannika viya. Ghata viyati pupphahatthakadisu pupphadinam samuho viya. Kannikaghatadisu hi pupphadini vantadihi abbamabbasambandhani hontiti tathasambandhata etesam dukanam vutta. Dukasamabbatoti abbehi hetudukadihi dukavasena samanabhava. Abbehiti sarammanadukadihi. Asavgahito padeso yesam atthi, te sappadesa. Yesam pana natthi, te nippadesa.

“Kacci (CS:pg.28) nu bhoto kusalan”ti evam pucchitamevattham pakatam katva pucchitum “kacci bhoto anamayan”ti vuttam, tasma kusalasaddo anamayattho hoti. Bahitikasutte (ma.ni.2.361) Bhagavato kayasamacaradayo vannentena dhammabhandagarikena “yo kho, maharaja, kayasamacaro anavajjo”ti kusalo kayasamacaro vutto. Na hi Bhagavato sukhavipakam kammam atthiti sabbasavajjarahita kayasamacaradayo kusalati vutta. Kusalesu dhammesuti ca bodhipakkhiyadhamma “kusala”ti vutta. Te ca vipassanamaggaphalasampayutta na ekantena sukhavipakayevati anavajjattho kusalasaddo. Avgapaccavgananti kusalasaddayogena bhummatthe samivacanam, avgapaccavganam va namakiriyapayojanadisuti attho. Naccagitassati ca samivacanam bhummatthe, naccagitassa visesesuti va yojetabbam. Kusalanam dhammanam samadanahetu evamidam pubbam pavaddhatiti pubbavipakanibbattakakammam “kusalan”ti vuttam. Dhamma hontiti subbadhammatta sabhavamatta hontiti attho. Evam dhammesu dhammanupassiti etthapi subbatattho dhammasaddo datthabbo.



Salayanti …pe… viddhamsentiti ettha purimassa purimassa pacchimam pacchimam atthavacanam. Atha va salanassa atthadipanani calanadini tini tadavgappahanadihi yojetabbani. Appahinabhavena santane sayamana akusala dhamma ragadi-asucisampayogato nanavidhadukkhahetuto ca kucchitena akarena sayanti. Banavippayuttanampi banam upanissayapaccayo hotiti sabbepi kusala dhamma kusena banena pavattetabbati kusala. Uppannamsanuppannamsabhagesu savgahitatta ubhayabhagagatam samkilesapakkham pahananuppadanehi lunanti sammappadhanadvayam viya.

Sattadigahakanam cittanam gocara sattadayo viya pabbaya upaparikkhiyamana na nissabhava, kintu attano sabhavam dharentiti dhamma. Na ca dhariyamanasabhava abbo dhammo nama atthi. Na hi ruppanadihi abbe rupadayo, kakkhaladihi ca abbe pathavi-adayo dhamma vijjantiti. Abbatha pana avabodhetum na sakkati namavasena vibbatavibbate sabhavadhamme abbe viya katva “attano sabhavam dharenti”ti (CS:pg.29) vuttam. Sappaccayadhammesu visesam dassento “dhariyanti va paccayehiti aha. Dhariyantiti upadhariyanti, lakkhiyantiti attho.



Akusalati kusalapatisedhanamattam kusalabhavamattavacanam tadabbamattavacanam va etam na hoti, kintu tappatipakkhavacananti dassetum “mittapatipakkha amitta viyati-adi vuttam. Tappatipakkhavacanata ca abyakatatatiyarasivacanena vibbayati. Yadi hi kusalabhavamattavacanam akusalasaddo, tena na koci dhammo vuttoti abyakatavacaneneva ca tatiyo rasi vutto na siya, kusala ceva dhamma abyakata cati dukovayam apajjati, na tiko, evabca sati akusalavacanena na koci attho. Atha siya, “anabyakata”ti ca vattabbam siya kusalanam viya abyakatanabca abhavamattasambhava, tasma abhavamattavacane abyakatabhavamattam viya kusalabhavamattam akusalam na koci rasiti “abyakata”ti tatiyo rasi na siya. Tatiyarasibhavena ca abyakata vuttati akusalo ca eko rasiti vibbayati. Tasma nabhavavacanata, sabhavadharanadi-atthena dhammasaddena samanadhikaranabhavato ca akusalasaddassa kusalabhavamattavacanata na hoti, napi tadabbamattavacanata tatiyarasivacanato eva. Yadi hi kusalehi abbe akusala cetasikehi abbe acetasika viya, kusalakusalavacanehi sabbesam dhammanam savgahitatta asavgahitassa tatiyarasissa abhava cetasikaduko viya ayabca duko vattabbo siya “kusala dhamma akusala dhamma”ti, na “abyakata”ti tatiyo rasi vattabbo, vutto ca so, tasma na tadabbamattavacanam akusalasaddo, parisesena tappatipakkhesu a-karassa payogadassanato loke “amitta”ti sasane “alobho”ti idhapi tappatipakkhavacanata akusalasaddassa siddha, tattha nirulhatta ca na itaravacanata, tappatipakkhabhavo ca viruddhasabhavatta tappaheyyabhavato ca veditabbo, na kusalavinasanato. Na hi kusala akusalehi pahatabba, mahabalavataya pana kusalayeva payoganipphadita sadanusayite akusale tadavgavikkhambhanasamucchedavasena pajahantiti.

Na (CS:pg.30) byakatati akathita. Katham panete akathita honti, nanu “sukhaya vedanaya sampayutta”ti-adihi tikadukapadehi cakkhuvibbanadivacanehi phassadivacanehi ca kathitati? No na kathita, tani pana vacanani idha anadhippetani avuttatta ananuvattanato. Na hi “sukhaya vedanaya sampayutta dhamma”ti-adim vatva “abyakata”ti vuttam, tasma na tani idha anuvattantiti tabbacaniyabhavena akathitata na hoti, kusalakusalavacanani pana idha vuttatta anuvattantiti tabbacaniyabhavena akathitata bayatiti “kusalakusalabhavena akathitati attho”ti aha. Na byakatati va avipaka, abyakatavacaneneva ca avipakattha bayanti. Na hi Bhagavato vacanam bapakasadhaniyam, asayanusayacariyadikusalena Bhagavata yesam avabodhanattham dhamma vutta tesam vacananantaram tadatthapativedhato, pacchimehi pana yatha tesam avabodhanattham Bhagavata tam tam vacanam vuttam, yatha ca tehi tadattho patividdho, tam sabbam acariye payirupasitva sutva veditabbam hoti, tasma karanam avatva “kusalakusalabhavena akathitati attho”ti aha. Yo ca vadeyya “akusalavipakabhavena akathitatta, kusala abyakatati apajjanti, kusalavipakabhavena akathitatta akusalapi”ti, sopi “abbapakasadhaniyavacano Bhagava”ti nivaretabbo anuvattamanavacanavacaniyabhavena akathitassa ca abyakatabhavato. Na hi avipakavacanam vuttam kusalavacanabca avuttam, yato avipakavacanassa adhikatabhavo kusalassa ca tabbacaniyabhavena akathitabhavo siya, tasma na kusalanam abyakatata, evam akusalanabca anabyakatabhave yojana katabba.

Atha va vi-saddo virodhavacano, a-saddo abhimukhabhavappakasano, tasma attano paccayehi abbamabbavirodhabhimukha kata, lakkhanavirodhato vinasakavinasitabbato cati byakata, kusalakusala. Na byakatati abyakata. Te hi lakkhanato kusalakusala viya viruddha na honti. Na hi avipakata dukkhavipakata viya sukhavipakataya sukhavipakata viya ca dukkhavipakataya sukhadukkhavipakatahi virujjhatiti napi te kibci pajahanti, na ca te kenaci pahatabbati ayamettha attanomati.



Anavajjasukhavipakalakkhanati (CS:pg.31) ettha natthi etesam avajjanti anavajja, garahitabbabhavarahita niddosati attho. Tena nesam agarahitabbabhavam dasseti, na garayhavirahamattam Abbepi atthi niddosa abyakatati anavajjavacanamattena tesampi kusalatapattidosam disva tam pariharitum sukhavipakavacanam aha. Avajjapatipakkha va idha anavajjati vutta, na bahitikasutte (ma.ni.2.361) viya patippassaddhavajja virahitavajjamatta va, tasma anavajjavacanena avajjavinasanabhavo dassito. Abyakatehi pana visittham kusalakusalanam sadharanam savipakatalakkhananti tasmim lakkhane visesadassanattam sukhavipakavacanam avoca. Siddho hi purimeneva akusalabyakatehi kusalanam visesoti. Sukho vipako etesanti sukhavipaka. Tena kusalakusalanam samabbe vipakadhammabhave sukhavipakavipaccanasabhavam dasseti, na tesam sukhavipakasabbhavameva. Anavajja ca te sukhavipaka cati anavajjasukhavipaka. Kusala lakkhiyanti etenati lakkhanam, anavajjasukhavipakalakkhanam etesanti anavajjasukhavipakalakkhana. Nanu te eva kusala anavajjasukhavipaka, katham te sayameva attano lakkhanam hontiti? Vibbatavibbatasaddatthabhavena lakkhanalakkhitabbabhavayuttito. Kusalasaddatthavasena hi avibbata kusala lakkhitabba honti, anavajjasukhavipakasaddatthabhavena vibbata lakkhananti yuttametam. Atha va lakkhiyatiti lakkhanam, sabhavo. Anavajjasukhavipaka ca te lakkhanabcati anavajjasukhavipakalakkhana, anavajjasukhavipaka hutva lakkhiyamana sabhava kusala namati attho.

Atha va anavajjavacanena anavajjattam aha, sukhavipakavacanena sukhavipakattam, tasma anavajjabca sukhavipako ca anavajjasukhavipakam, tam lakkhanam etesam karanatthe ca kammatthe ca lakkhanasadde sabhavabhutanti anavajjasukhavipakalakkhana, anavajjasukhavipakasabhavena lakkhiyamana tamsabhavavanto ca kusalati vuttam hoti. Tattha anavajjavacanena pavattisukhatam kusalanam dasseti, sukhavipakavacanena vipakasukhatam. Purimabhi attano pavattisabhavavasena lakkhanatavacanam, pacchimam kalantare vipakuppadanasamatthatayati. Tatha purimena kusalanam attasuddhim dasseti (CS:pg.32) pacchimena visuddhavipakatam. Purimena ca kusalam akusalasabhavato nivatteti, pacchimena abyakatasabhavato savipakattadipakatta pacchimassa. Purimena va vajjapatipakkhabhavadassanato kiccatthena rasena akusalaviddhamsanarasatam dipeti, pacchimena sampatti-atthena itthavipakarasatam. Purimena ca upatthanakaratthena paccupatthanena vodanapaccupatthanatam dasseti, pacchimena phalatthena sukhavipakapaccupatthanatam. Purimena ca yonisomanasikaram kusalanam padatthanam vibhaveti. Tato hi te anavajja jatati. Pacchimena kusalanam abbesam padatthanabhavam dasseti. Te hi sukhavipakassa karanam hontiti. Ettha ca sukhavipakasadde sukhasaddo itthapariyayavacananti datthabbo. Itthacatukkhandhavipaka hi kusala, na sukhavedanavipakava. Savkharadukkhopasamasukhavipakataya ca sambhavo eva natthi. Na hi tamvipakoti. Yadi pana vipakasaddo phalapariyayavacanam, nissandavipakena ittharupenapi sukhavipakata yojetabba.



Savajjadukkhavipakalakkhanati ettha ca vuttavidhi-anusarena attho ca yojana ca yathasambhavam veditabba. Vipakarahata kusalakusalanam lakkhanabhavena vutta, tabbhavena akathita abyakata avipakarahasabhava hontiti aha “avipakalakkhana abyakatati. Yatheva hi sukhadukkhavipakaraha sukhadukkhavipakati evamlakkhanata kusalakusalanam vutta, evamidhapi avipakaraha avipakati evamlakkhanata abyakatanam vutta. Tasma “ahosi kammam nahosi kammavipako na bhavissati kammavipako natthi kammavipako, atthi kammam natthi kammavipako na bhavissati kammavipako, bhavissati kammam na bhavissati kammavipako”ti (pati.ma.1.234) evampakaranam kusalakusalanam kusalakusalabhavanapatti abyakatabhavapatti va na hoti. Na hi te sukhadukkhavipakaraha na honti vipakadhammatta, avipakaraha va na honti avipakadhammattabhavati.

Kusalati va dhammati vati-adiniti kusaladhammapadani dve, akusaladhammapadani dve, abyakatadhammapadani dveti. Ekatthananatthaniti visum visum dvinnam dvinnam abbamabbapekkham ekatthananatthatam codeti, na channam. Dosamettha vattukamo codako pucchatiti batva acariyo aha “kibcetthati. Ettha (CS:pg.33) ekatthananatthatayam kibci vattabbam asamatta te codana, avasittham tava bruhiti vuttam hoti. Yadi ekatthani indasakkasaddanam viya saddamatte eva bhedo, evam kusaladhammasaddanam, na attheti. Yatha “indo sakko”ti vutte “indo indo”ti vuttasadisam hoti, evam “kusala dhamma”ti idam vacanam “kusala kusala”ti vuttasadisam hoti. Evam itaresupi “akusala akusala”ti vuttasadisata “abyakata abyakata”ti vuttasadisata ca yojetabba. Atha nanatthani, indakuverasaddanam viya saddato atthato ca kusaladhammasaddanam bhedo, tatha akusaladhammasaddadinanti chahi padehi catuhi padehi ca cha cattaro ca attha bhinna vuttati kusalattikadinam kusalachakkadibhavo, hetudukadinabca hetucatukkadibhavo apajjatiti.

Nanu tinnam dhammasaddanam tinnam indasaddanam viya rupabheda atthabhedoti chakkabhavo na bhavissati, tasma evamidam vattabbam siya “tikadukanam catukkatikabhavo apajjati”ti, na vattabbam, tinnam dhammasaddanam ekatthanam tinnam indasaddanam viya vacane payojanabhava vuttanam tesam masasaddanam viya abhinnarupanabca atthabhedo upapajjatiti, evamapi yatha eko masasaddo abhinnarupo kalam aparannavisesam suvannamasabca vadati, evam dhammasaddopi eko bhinne atthe vattumarahatiti kaladinam masapadatthataya viya tabbacaniyabhinnatthanam dhammapadatthataya abhedoti catukkatikabhavo eva apajjatiti, napajjati ekassa saddassa jatigunakiriyabhinnanam anabhidhanato. Na hi masa-saddo eko jatibhinnanam kaladinam antarena sarupekasesam vacako hoti. Idha ca yadi sarupekaseso kato siya, dutiyo tatiyo ca dhamma-saddo na vattabbo siya, vutto ca so, tasma kusaladi-sadda viya abhinnakusaladijatisu rupasamabbepi masa-sadda viya tayo vinivatta-abbajatisu vattamana tayo dve ca dhamma-sadda apannati tikadukanam chakkacatukkabhavo eva apajjatiti.



Padanabca asambandhoti kusaladhammapadanam abbamabbam tatha akusaladhammapadanam abyakatadhammapadanabca asambandho apajjatiti attho. Dvinnam dvinnabhi icchito sambandho, na sabbesam channam catunnam va abbamabbanti. Idam pana kasma codeti, nanu nanatthatte sati atthantaradassanattham vuccamanesu dhamma-saddesu kusalakusalabyakata-saddanam (CS:pg.34) viya asambandho vutto yutto evati? Saccametam, asambandham pana siddham katva purimacodana kata “tikadukanam chakkacatukkabhavo apajjati”ti, idha pana tam asambandham sadhetum idam coditanti veditabbam. Atha va evamettha yojana katabba– yadi pana chakkacatukkabhavam na icchasi, padanam sambandhena bhavitabbam yathavuttanayena, so ca samanavibhattinam dvinnam dvinnam sambandho ekatthatte sati yujjeyya, tvam pana nanatthatam vadasiti padanabca te asambandho apajjati, neva napajjatiti. Niyamanattho ca-saddo. Pubbapara …pe… nippayojanani nama hontiti chakkacatukkabhavam anicchantassa, nanatthatam pana icchantassati adhippayo. Avassabca sambandho icchitabbo pubbaparavirodhapattitoti dassetum “yapi cesati-adimaha. Puccha hi padavipallasakaranena dhamma eva kusalati kusaladhamma-saddanam idha udditthanam ekatthatam dipeti, tava ca nanatthatam vadantassa neva hi dhamma kusalati katva tayapi pucchaya virodho apajjati, vuccati ca tatha sa pucchati na nanatthata yujjati.

Aparo nayoti “kusala dhamma”ti-adinam dvinnam dvinnam ekatthattameva tinnam dhammasaddanam ekatthananatthattehi codeti. Tinnam dhammanam ekattati-adimhi yatha tihi inda-saddehi vuccamananam indatthanam indabhavena ekatta tato anabbesam sakkapurindadasahassakkhasaddatthanam ekattam, evam tinnam dhamma-saddatthanam dhammabhavena ekatta tato anabbesam kusalakusalabyakata-saddatthanam ekattam apajjatiti attho. Dhammo nama bhavoti sabhavadharanadina atthena dhammoti vutto, so ca sabhavasseva hoti, nasabhavassati imina adhippayena vadati. Hotu bhavo, tato kinti? Yadi tinnam dhammasaddanam nanatthata, tisu dhammesu yo koci eko dhammo bhavo, tato anabbam kusalam akusalam abyakatam va ekekameva bhavo. Bhavabhuta pana dhamma abbe dve abhava hontiti tehi anabbe kusaladisu dve ye keci abhava. Yopi ca so eko dhammo bhavoti gahito, sopi samanarupesu tisu dhammasaddesu ayameva bhavattho hotiti niyamassa abhava abbassa bhavatthatte sati abhavo hotiti tato anabbassapi abhavattam apannanti kusaladinam sabbesampi abhavattapatti hoti. Na hi indassa amanussatte tato anabbesam sakkadinam manussattam atthiti.

Nanu (CS:pg.35) evamapi ekassa bhavattam vina abbesam abhavattam na sakka vattum, tattha ca ekeneva bhavena bhavitabbanti niyamabhavato tinnampi bhavatte siddhe tehi anabbesam kusaladinampi bhavattam siddham hotiti? Na hoti tinnam dhamma-saddanam nanatthabhavassa anubbatatta. Na hi tinnam bhavatte nanatthata atthi, anubbata ca sa tayati. Nanu tinnam dhammanam abhavattepi nanatthata na siyati? Ma hotu nanatthata, tava pana nanatthatam patijanantassa “eso doso”ti vadami, na pana maya nanatthata ekatthata va anubbatati kuto me virodho siyati. Atha va abhavattam apannehi dhammehi anabbe kusaladayopi abhava eva siyunti idam vacanam aniyamena ye keci dve dhamma abhavattam apanna, tehi anabbesam kusaladisu yesam kesabci dvinnam kusaladinam abhavattapattim sandhaya vuttam ekassa bhavatta. Yampi vuttam “tehi ca abbo kusalaparopi abhavo siyati, tam aniyamadassanattham vuttam, na sabbesam abhavasadhanattham. Ayabhi tattha attho akusalaparassa va abyakataparassa va dhammassa bhavatte sati tehi abbo kusalaparopi abhavo siyati.



Sabbametam akarananti ettha karanam nama yutti. Kusalakusalasaddanam viya ekanta-ekatthatam, kusalarupacakkhuma-saddanam viya ekantananatthatabca vikappetva yayam punarutti chakkacatukkapatti asambandhavirodhabhavapatti dosaropanayutti vutta, sabba sa ayutti, tatha ekatthananatthatabhavatoti vuttam hoti. Ya ya anumati yathanumati anumatiya anumatiya voharasiddhito. Anumatiya anurupam va yathanumati, yatha anumati pavatta, tatha tadanurupam voharasiddhitoti attho. Anumati hi visesanavisesitabbabhavato accantamabhinnesu katthaci kiriyagunadipariggahavisesena avivatasaddatthavivaranattham pavatta yatha “sakko indo purindado”ti. Katthaci accantam bhinnesu yatha “dhavo khadiro palaso ca aniyantu”ti. Katthaci visesanavisesitabbabhavato bhedabhedavantesu seyyathapi “niluppalam panditapuriso”ti, taya taya anumatiya tadanurupabca te te vohara siddha. Tasma ihapi kusaladhamma-saddanam visesanavisesitabbabhavato visesatthasamabbatthapariggahena samane atthe bhedabhedayutte pavatti anumatati (CS:pg.36) taya taya anumatiya tadanurupabca siddho eso voharo. Tasma vuttam “sabbametam akaranan”ti.

Attano attano atthavisesam tassa dipentiti attana pariggahitam attana vuccamanam anavajjasukhavipakadikusaladibhavam dhamma-saddassa dipenti tadatthassa tabbhavadipanavasenati adhippayo. Na hi dhamma-saddo kusaladibhavo hotiti. Iminavati “dhamma-saddo pariyatti-adisu dissati”ti-adina “attano sabhavam dharenti”ti-adina ca nayena. So hi sabbattha samano, na kusala-saddo arogyadisu dissatiti “kucchite salayanti”ti-adiko, so ca visesanayo “ito param visesamattameva vakkhama”ti etena apanitoti datthabbo. Na hi kusaladivisesam gahetva pavatta sukhaya vedanaya sampayuttati-adayo visesati.

2. Sukhassa ca pahanati ettha sukhindriyam “sukhan”ti vuttam, tabca sukhavedanava hotiti “sukhavedanayam dissatiti vuttam, na pana-- “tisso ima, bhikkhave, vedana sukha vedana”ti-evamadisu (sam.ni.4.249adayo) sukha-saddo viya sukhavedanasaddena samanatthatta. Ayabhi sukhindriyattho sukha-saddo kayasukhanam kayanuggaham satavisesam gahetva pavatto, na pana sukha vedana “yam kibci vedanam vedeti sukham va (ma.ni.1.409), yo sukham dukkhato”ti-evamadisu (sam.ni.4.253) sukha-saddo viya satasamabbam gahetva pavattoti. Yasmim sati sukhahetunam pavatti, tam sukhamulam. Buddhuppade ca kamasamatikkamadike virage ca sati sukhahetunam pubbapassaddhi-adinam pavatti hotiti tam “sukhamulam sukhan”ti vuttam. Sukhassa ca arammanatta “rupam sukhan”ti vuttam. Pubbaniti yadidam vacanam, tam sukhassa ca adhivacanam itthavipakassa adhivacanam tadatthassa itthavipakavipaccanatoti attho. Sukhapaccayanam rupadinam itthanam thanam okaso sagga nandanabcati “sukha sagga sukham nandanan”ti vuttam. Ditthadhammeti imasmim attabhave. Sukhaviharati pathamajjhanaviharadi. Nivaranadibyabadharahitatta “abyabajjhati vutta. Sabbasavkharadukkhanibbapanato tamnirodhatta va “nibbanam sukhan”ti vuttam. Adi-saddena “adukkhamasukham santam, sukhamicceva bhasitan”ti adukkhamasukhe. “Dvepi maya, Ananda, (CS:pg.37) vedana vutta pariyayena sukha vedana dukkha vedana”ti (sam.ni.4.267) sukhopekkhasu ca itthasuti evamadisu pavatti savgahita.



Dukkhavatthuti dukkhassa okaso. Attano paccayehi uppajjamanampi hi tam dukkham jati-adisu vijjamanesu tabbatthukam hutva uppajjati. Dukkhapaccayeti dukkhahetumhi, dukkhassa janaketi attho. Dukkhapaccayatthaneti dukkhajanakakammassa sahayabhutanam anittharupadipaccayanam thane. Paccayasaddo hi janake janakasahaye ca pavattatiti. Adi-saddena “yadaniccam tam dukkhan”ti-adina (sam.ni.3.15 45-46 76) savkharadukkhadisu pavatti datthabba. Sampayutte vatthubca karajakayam sukhayati laddhassade anuggahite karotiti sukha. Sukhati vedanasaddamapekkhitva sukhabhavamattassa appakasanena napumsakalivgata na kata. Sabhavato savkappato ca yam ittham, tadanubhavanam itthakaranubhavanam va itthanubhavanam.

Samanti avisamam. Sama ekibhavupagata viya yutta, samam va saha yuttati yojetabbam. Ekuppadati eko samano uppado etesanti ekuppada, samanapaccayehi sahuppattikati attho. Sahuppattikanam ruparupanabca abbamabbasampayuttata apajjeyyati “ekanirodhati vuttam, ye samanuppada samananirodha ca, te sampayuttati ruparupanam abbamabbasampayogo nivarito hoti. Evamapi avinibbhogarupanam abbamabbasampayuttata apajjeyyati “ekavatthukati vuttam, ye ekuppada ekanirodha ekavatthuka ca, te sampayuttati. Evamapi avinibbhogarupesu ekam mahabhutam sesamahabhutopadarupanam nissayapaccayo hotiti tena tani ekavatthukaniti, cakkhadinissayabhutani va bhutani ekam vatthu etesu sannissitanti ekavatthukaniti kappentassa tesam sampayuttatapatti siyati tannivaranattham “ekarammanati vuttam, ye ekuppada …pe… ekarammana ca honti, te sampayuttati. Patilomato va ekarammanati vutte ekavithiyabca pabcavibbanasampaticchananam nanavithiyam parasantane ca ekasmim arammane uppajjamananam bhinnavatthukanam sampayuttata apajjeyyati “ekavatthukati vuttam, ye ekavatthuka hutva ekarammana, te sampayuttati. Evamapi sampaticchanasantiranadinam sampayuttata apajjeyyati “ekanirodhati vuttam, ye ekanirodha (CS:pg.38) hutva ekavatthuka ekarammana, te sampayuttati. Kim pana nanuppadapi evam tividhalakkhana honti, atha ekuppada evati vicaranaya ekuppada eva evam tividhalakkhana hontiti dassanattham “ekuppadati vuttam.

3. Vipakkabhavamapannanam arupadhammananti yatha salibijadinam phalani tamsadisani nibbattani vipakkani nama honti, vipakaniruttibca labhanti, na mulavkurapattakhandhanalani, evam kusalakusalanam phalani arupadhammabhavena sarammanabhavena sukkakanhadibhavena ca tamsadisani vipakkabhavamapannaniti vipakaniruttim labhanti, na rupadhamma kammanibbattapi kammasadisati dassetum vuttam. Jatijarasabhavati jayanajiranasabhava. Vipakapakatikati vipaccanapakatika. Vipaccanasabhavata ca anupacchinnavijjatanhamanasantane sabyaparata, tena abhibbadikusalanam bhavanayapahatabbadi-akusalanabca vipakanuppadanepi vipakadhammata siddha hoti. Vipakkabhavanti cettha bhava-saddena sabhavo eva vutto. Tam yathavuttam vipakkasabhavam dutiyassa vuttam vipaccanasabhavabca gahetva “ubhayasabhavapatikkhepavasenati aha.

4. Upetena adinna upadinna. Kim pana tam upetam, kena ca upetam, kathabca upetam, ke ca tena adinnati? Sati ca lokuttaranam kesabci arammanabhave tannivattanattham upetasaddasambandhina upaya-saddena vuccamanahi catubbidhupadanabhutahi tanhaditthihi upetam, tehi ca arammanakaranavasena upetam, na samannagamavasena. Sati ca sabbatebhumakadhammanam upadanarammanatte yehi vipakakatattarupani amhehi nibbattatta amhakam etani phalaniti ganhantehi viya adinnani, tani tebhumakakammani kammabhavena ekattam upanetva upetanti idha gahitani. Tehi ca nibbattani vipakakatattarupani upadinna dhammati sabbametam dassetum arammanakaranavasenati-adi vuttam. Ayabca atthanayo yathasambhavam yojetabbo, na vacananupubbenati. Etthaha– yadi arammanakaranavasena tanhaditthihi upetena adinna upadinna, sabbatebhumakadhamma ca tanhadinam arammana honti, na ca upetasaddo kamme eva nirulho, tena kammasseva gahane karanam natthi, tasma sabbatebhumakadhammapaccayuppannanam (CS:pg.39) avijjadihetuhi nibbattanam savkharadiphalanam upadinnattam apajjati tesampi tehiphalabhavena gahitatta. Upa-saddena ca upetatamattam jotitam, na arammanakaranam samannagamanivattakam, adinna-saddena ca gahitatamattam vuttam, na kammasamutthanataviseso. Tasma sabbapaccayuppannanam upadinnattam apajjatiti? Napajjati bodhaneyyajjhasayavasena desanapavattito. Yesabhi bodhanattham “upadinna”ti etam vuttam, te teneva vacanena yathavuttappakare dhamme bujjhimsu, etarahi pana tavata bujjhitum asakkontena sutva tadattho veditabboti esa atthavibhavana kata “kammunati.

Ayam pana aparo attho datthabbo– upa-saddo upetam dipeti. Ayabhi upa-saddo samase payujjamano “atimala”ti-adisu ati-saddo viya atikkamanam sasadhanam upagamanam sasadhanam vadati, upagamanabca upadana-upayo, tena upagatam upetam. Kim pana tanti? Yam asati upadane na hoti, tam “upadanapaccaya bhavo”ti evam vuttam tebhumakakammam paccayabhavena purimajatuppannena upadanena upagatatta “upetan”ti vuccati. Na hi koci anupaggamma anicchanto kammam karotiti. Tena upetena kammuna punabbhavassa adanam hoti. Kammuna hi sasavena satta adiyanti punabbhavam, tasma adatabbabhavena pakato punabbhavo. So ca upapattibhavo tebhumakavipakakatattarupasavgaho “bhavapaccaya jati”ti ettha jativacane samavaruddhoti upadinnavacanena upapattibhavo vuccati, upapattibhavo ca tebhumakavipakakatattarupaniti dhatukathayam pakasitametam. Tasma upetena adinnati te eva dhamma vuccantiti siddho ayamatthoti. Upadinna-saddassa attham vatva tam vissajjetva upadaniya-saddassa visum upadinnasaddanapekkham attham vattum arammanabhavam upagantvati-adimaha. Tasma eva avisesetva “upadanassa arammanapaccayabhutanametam adhivacanan”ti vuttam. Tam pana upadaniyam upadinnam anupadinnanti duvidham. Tasma tam visesanena dassento “upadinna ca te upadaniya cati-adimaha.

5. Samkilesoti dasa kilesavatthuni vuccanti. Samkilitthati tehi vibadhita upatapita ca. Te pana yasma samkilesasampayutta ekuppadadihi ninnanatta ekibhavamiva gata visadihi viya sappi-adayo vidusita (CS:pg.40) malina vibadhita upatapita ca nama honti, tasma aha “samkilesena samannagata samkilitthati. Samkilesam arahantiti samkilesassa arammanabhavena tam laddhum arahantiti attho. Arammanabhavanatikkamanatoti etena samkilesanatikkamanameva dasseti, vatthayugikasuvkasalikasaddanam viya samkilesika-saddassa pavatti veditabba.

6. Saha vitakkena hontiti vacanaseso yojetabbo avuccamanassapi bhavati-atthassa vibbayamanatta. Mattati pamanavacakam ekam padanti gahetva “vicarova matta etesan”ti attho vutto. Abbattha avippayogisu vitakkavicaresu vicarova etesam matta, tato uddham vitakkena sampayogam na gacchantiti attho. Ayamaparo attho– matta-saddo visesanivatti-attho. Savitakkasavicara dhamma hi vitakkavisitthena vicarena savicara, ete pana vicaramattena vitakkasavkhatavisesarahitena, tasma “vicaramattati vuccanti, vicaramattavantoti attho. Vicaramattavacanena avitakkatte siddhe avitakkanam abbesampi atthibhavajotanattham avitakkavacanam. Avitakka hi vicaramatta ca santi avicara cati nivattetabba gahetabba ca honti, tesu avuccamanesu nivattetabbagahetabbassa adassitatta vicaramattava-avitakkati apajjeyyati. Visesanavisesitabbabhavo pana yathakamam hotiti samabbena avitakkabhavena saha vicaramattataya dhammavisesanabhavam dassetum “avitakkavicaramattati padanukkamo kato.

Atha va savicara duvidha savitakka avitakka ca, tesu avitakke nivattetum adipadam vuttam. Avicara ca duvidha savitakka avitakka ca, tesu savitakke nivattetum tatiyapadam vuttam. Ye pana dvihipi nivattita avitakka savitakka ca savicara avicara ca, tesu abbataradassanam va kattabbam siya ubhayadassanam va. Ubhayadassane kariyamane yadi “savitakkasavicara”ti vucceyya, adipadatthatava apajjati. Atha “avitakka-avicara”ti vucceyya, antapadatthata. Atha pana-- “avitakkasavicara savitakka-avicara”ti vucceyya, ajjhattabahiddhanam viya atthantarabhavo va savkaradoso va ekasseva savitakkavitakkatasavicaravicaratavirodho va apajjeyya, tasma (CS:pg.41) abbataradassanena itarampi pakasetum avitakkavacanena dvippakaresu vattabbesu savitakka-avicare nivattetva avitakkasavicare dassento aha “avitakkavicaramattati. Atha va vitakkabhavena ete vicaramatta, na vicarato abbassa kassaci dhammassa abhavati dassetum avitakkavacanena vicaramatta visesita.

7. Upekkhatiti vedayamanapi majjhattavedana sukhakare dukkhakare ca udasina hotiti attho. Atha va upeta yutta sukhadukkhanam aviruddha ikkha anubhavanam upekkha. Visesadassanavasenati nanattadassanavasena. Yadi hi pitisahagata eva sukhasahagata siyum, “pitisahagata”ti eteneva siddhatta “sukhasahagata”ti idam na vattabbam siya, “sukhasahagata”ti va vuccamane “pitisahagata”ti na vattabbam, tato tikam purentena dukkhasahagatapadam vattabbam siya, evabca sati “vedanattiko evayan”ti vuttavacanam apajjati, tasma “pitisahagata”ti vatva “sukhasahagata”ti vadanto pitivippayuttampi sukham atthiti tatiyajjhanakayavibbanasampayuttam sukham sappitikasukhato bhinnam katva dassetiti adhippayo. Atha va pitisukhanam dubbibbeyyananattanam nanattadassanattham ayam tiko vutto. “Pitisahagata”ti ettha hi sukhekadeso savgahito, na piti. “Sukhasahagata”ti ettha piti savgahita, na sukham. Pitivippayuttasukhasahagata ca purimena asavgahita pacchimena savgahitati siddho pitisukhanam visesoti.

8. Nibbanam dassanatoti nibbanarammanatam sandhayaha. Atha va dhammacakkhu punappunam nibbattanena bhavanabhavam appattam dassanam nama, dhammacakkhu ca paribbadikiccakaranena catusaccadhammadassanam tadatisayo, tasma natthettha gotrabhussa dassanabhavapattiti. Ubhayapatikkhepavasenati dvihi padehi vuttadhammapatikkhepavasena, na pahayakapatikkhepavasena. Tatha hi sati dassanabhavanahi abbo samucchedavasena pahayako atthi, tena pahatabba neva dassanena na bhavanaya pahatabbati ayamattho apajjati, na ca abbo pahayako atthi abbehi vikkhambhitanabca punappavattisabbhava, napi pahatabba tatiyapadena savgayhanti, kintu (CS:pg.42) appahatabba evati. Tasma pahatabbapadam paccekam yojetva neva dassanena pahatabba na bhavanaya pahatabbati dassanena bhavanaya pahatabbehi abbe gahitati veditabba.

9. Evamattham aggahetvati atthayuttito ca saddayuttito ca aggahetabbatam dasseti. Dassanabhavanahi appahatabbahetumattesu hi gayhamanesu ahetuka asavgahitati yathadhippetassa atthassa aparipunnatta atthayutti, pahatabbasaddassa niccasapekkhatte ca sati na sambandhisaddato pahayakato abbam patisedham apekkhamanassa hetusaddena samaso upapajjatiti saddayutti ca veditabba. Evamattho gahetabboti pahatabba-saddam patisedhena ayojetva yesam abbapadatthe samaso, tabbisesanam atthiti idam patisedhena yojetva dassanabhavanahi pahatabbo hetu etesam nevatthiti attho gahetabboti vuttam hoti. Evabca sati yathadhippetattho sabbo savgahitoti. Atthayutti ma hotu, saddo pana idhapi na yutto. Ekantayoginam atthi-saddameva hi apekkhamananam ubhinnam pahatabbahetu-saddanam samaso yutto, na patisedham apekkhamanananti, tasma gahetabbatthadassanamattam etam katam, saddo pana yatha yujjati, tatha yojetabbo. Evam pana yujjati– pahatabbo hetu etesam atthiti pahatabbahetuka. Kena pahatabboti? Dassanena bhavanaya ca. Tayidam pahatabbahetukapadam dassanabhavanapadehi visum visum yojetva tehi yuttena ye dassanena pahatabbahetuka neva honti, bhavanaya pahatabbahetuka ca na hontiti patisedhabca visum visum yojetva te neva dassanena na bhavanaya pahatabbahetukati vuccanti. Nevavipakanavipakadhammadhammavacanam viya hi purimapadadvayasavgahitadhammapatisedhanena tadabbadhammanidassanametam hoti, na ahetukapadam viya hetuvirahappakasanenati. Evabca katva dve patisedha yutta honti.



Hetuyeva hi tesam natthi, yo dassanabhavanahi pahatabbo siyati purimasmibhi atthe hetunam dassanabhavanahi pahatabbata patikkhitta, patikkhepo ca pahatabbasavkasabbhave hoti, pahatabbasavka ca hetumhi sati siya, tesam pana ahetukanam hetuyeva natthi, yo dassanabhavanahi pahatabbo siya, tadabhava pahatabbasavka (CS:pg.43) natthiti tamnivaranattho patikkhepo na sambhavati, tasma “nevadassanena na bhavanaya pahatabbo hetu etesan”ti evam ahetukanam gahanam na bhaveyyati attho. Atha va itaratha hi ahetukanam aggahanam bhaveyyati atthassa pakatatta na karanasadhaniyo esoti gahetabbatthasseva karanam vadanto “hetuyeva hi tesam natthiti-adimaha. Tesabhi nevadassanena na bhavanayapahatabbahetukapadavacaniyanam yo dassanabhavanahi pahatabbo siya, so evampakaro hetu natthi. Te hi anekappakara sahetuka ahetuka cati, tasma nevadassanena na bhavanaya pahatabbo hetu etesam atthiti ayamattho gahetabboti attho.

10. Tam arammanam katvati idam catukiccasadhanavasena arammanakaranam sandhaya vuttanti veditabbam. Abbatha gotrabhuphalapaccavekkhanadinampi apacayagamita apajjeyyati. Atha va hetubhavena apacayam nibbanam gacchantiti apacayagamino. Nibbanassa hi anibbattaniyattepi samudayappahanasamudayanirodhanam adhigama-adhigantabbabhavato hetuhetuphalabhavo magganibbananam yujjati. Yathaha “dukkhanirodhe banam atthapatisambhida, dukkhanirodhagaminiya patipadaya banam dhammapatisambhida”ti (vibha.719). Atthoti hi hetuphalam. Dhammoti hetuti. Purimapacchimanam purime sasampayutta vutta, pacchime kevala. Purime viya pana pacchime atthepi ariyamaggasisena sabbalokuttarakusalacittuppada gahetabba. Dutiye atthavikappe “acayam gamino”ti vattabbe anunasikalopo katoti datthabbo. Acinantiti va acaya, acaya hutva gacchanti pavattantitipi attho datthabbo.

11. Satta pana sekkha sikkhanasilati sekkha, tesam imeti sekkha, abbasadharana maggaphalattayadhamma. Sayameva sikkhantiti sikkhanasilanametam nidassanam. Ye hi dhamma sikkhanti, te sikkhanasila hontiti. Akkharattho pana sikkha etesam silanti sekkhati. Na sekkhati yattha sekkhabhavasavka atthi, tatthayam patisedhoti lokiyanibbanesu (CS:pg.44) asekkhabhavanapatti datthabba. Silasamadhipabbasavkhata hi sikkha attano patipakkhakilesehi vippamutta parisuddha upakkilesanam arammanabhavampi anupagamanato eta sikkhati vattum yutta atthasu maggaphalesu vijjanti, tasma catumaggahetthimaphalattayadhamma viya arahattaphaladhammapi tasu sikkhasu jatati ca, tamsikkhasamavgino arahato itaresam viya sekkhatte sati sekkhassa eteti ca, sikkha silam etesanti ca sekkhati asavkitabba siyunti tadasavkanivattanattham “asekkha”ti yathavuttasekkhabhavapatisedho kato. Arahattaphale hi pavattamana sikkha parinitthitasikkhakiccatta na sikkhakiccam karonti, kevalam sikkhaphalabhaveneva pavattanti, tasma ta na sikkhavacanam arahanti, napi tamsamavgino sekkhavacanam, na ca tamsampayutta sikkhanasilati sikkhasu jatati-adi-atthehi aggaphaladhamma sekkha na honti, hetthimaphalesu pana sikkha sakadagamimaggavipassanadinam upanissayabhavato sikkhakiccam karontiti sikkhavacanam arahanti, tamsamavgino ca sekkhavacanam, tamsampayutta ca sikkhanasilavuttiti tattha dhamma yathavuttehi atthehi sekkha honti eva.

Sekkhati va apariyositasikkha dassita. Anantarameva “asekkha”ti vacanam pariyositasikkhanam dassananti na lokiyanibbananam asekkhatapatti. Vuddhippatta va sekkhati etasmim atthe sekkhadhammesu eva kesabci vuddhippattanam asekkhata apajjati, tena arahattamaggadhamma vuddhippatta ca yathavuttehi ca atthehi sekkhati katva asekkha apannati? Na, tamsadisesu tabbohara. Arahattamaggato hi ninnanakaranam arahattaphalam thapetva paribbadikiccakaranam vipakabhavabca, tasma te eva sekkha dhamma arahattaphalabhavam apannati sakka vattum, kusalasukhato ca vipakasukham santatarataya panitataranti vuddhippatta ca te dhamma hontiti asekkhati vuccantiti.

12. Kilesavikkhambhanasamatthatadihi paritta. “Kilesa …pe… taya”ti atthattayampi kusalesu yujjati, vipakakiriyesu dighasantanatava. Pamanakarehi va olarikehi kamatanhadihi paricchinna paritta. Tehi aparicchinnatta sukhumehi rupatanhadihi paricchinna pamanamahattam gatati mahaggata. Aparicchinna appamana.

14. Atappakatthenati (CS:pg.45) divasampi paccavekkhiyamana lokuttaradhamma tittim na janenti samapajjiyamanapi phaladhammati.

15. Matughatadisu pavattamanapi hitasukham icchantava pavattantiti te dhamma hitasukhavaha me bhavissantiti asisita honti, tatha asubhasukhaniccanattesu subhadivipariyasadalhataya anantariyakammaniyatamicchaditthisu pavatti hotiti te dhamma asubhadisu subhadiviparitappavattika honti. Micchasabhavati musasabhava. Anekesu anantariyesu katesu yam tattha balavam, tam vipaccati, na itaraniti ekantavipakajanakataya niyatata na sakka vattunti “vipakadane satiti-adimaha. Tattha khandhabhedanantaranti cuti-anantaram. Cuti hi marananiddese (vibha.193) “khandhanam bhedo”ti vuttati. Etena vacanena sati phaladane cuti-anantaro eva, na abbo etesam phalakaloti phalakalaniyameneva niyatata vutta hoti, na phaladananiyamenati niyataphalakalanam abbesampi upapajjavedaniyanam ditthadhammavedaniyanampi niyatata apajjati, tasma vipakadhammadhammanam paccayantaravikalatadihi avipaccamananampi attano sabhavena vipakadhammata viya balavata anantariyena vipake dinne avipaccamananampi anantariyanam phaladane niyatasabhava anantariyasabhava ca pavattiti attano sabhavena phaladananiyameneva niyatata anantariyata ca veditabba. Avassabca niyatasabhava anantariyasabhava ca tesam pavattiti sampaticchitabbametam abbassa balavato anantariyassa abhave cuti-anantaram ekantena phaladanato.

Nanu evam abbesampi upapajjavedaniyanam abbasmim vipakadayake asati cuti-anantarameva ekantena phaladanato anantariyasabhava niyatasabhava ca pavatti apajjatiti? Napajjati asamanajatikena cetopanidhivasena upaghatakena ca nivattetabbavipakatta anantarekantaphaladayakattabhava, na pana anantariyakanam pathamajjhanadinam dutiyajjhanadini viya asamanajatikam phalanivattakam atthi sabbanantariyakanam aviciphalatta, na ca hetthupapattim icchato silavato cetopanidhi viya uparupapattijanakakammaphalam anantariyakaphalam nivattetum samattho (CS:pg.46) cetopanidhi atthi anicchantasseva avicipatanato, na ca anantariyakopaghatakam kibci kammam atthi, tasma tesamyeva anantarekantavipakajanakasabhava pavattiti.

Anekani ca anantariyakani katani ekante vipake sanniyatatta uparatavipaccanasabhavasavkatta nicchitani sabhavato niyataneva. Cuti-anantaram pana phalam anantaram nama tasmim anantare niyuttani tannibbattanena anantarakaranasilani anantarappayojanani cati sabhavato anantariyakaneva ca honti. Tesu pana samanasabhavesu ekena vipake dinne itarani attana kattabbassa kiccassa teneva katatta na dutiyam tatiyampi ca patisandhim karonti, na samatthatavighatattati natthi tesam niyatanantariyatanivattiti. Na hi samanasabhavam samanasabhavassa samatthatam vihanatiti. Ekassa pana abbanipi upatthambhakani hontiti datthabbaniti. Samma sabhavati saccasabhava.

16. Paripunnamaggakiccatta cattaro ariyamaggava idha “magga”ti vutta. Paccayatthenati maggapaccayatthena. Nikkhepakandepi hi ye maggapaccayam labhanti, na pana sayam maggapaccayabhavam gacchanti, te maggahetukati dassetum “ariyamaggasamavgissa maggavgani thapetva”ti-adi (dha.sa.1039) vuttam. Yo pana tattheva “ariyamaggasamavgissa alobho adoso amoho, ime dhamma maggahetu”ti adinayo vutto, tam dassetum “maggasampayutta vati-adi vuttam. “Ariyamaggasamavgissa sammaditthi maggo ceva hetu ca”ti-adina pana vuttanayam dassetum “sammaditthi sayan”ti-adimaha. Tattha pana asavgahitasavganhanavasena patipatiya tayo naya vutta, hetubahutavasena tatiyo nayo idha dutiyo vutto.

Abhibhavitva pavattanatthenati sahajatadhipatipi pubbabhisavkharavasena jetthakabhave pavattamano sahajate attano vase anuvattayamano te abhibhavitva pavattati, arammanadhipatipi tadarammane dhamme tatheva attanam anuvattayamano te dhamme abhibhavitva arammanabhavena pavattati, na paccuppannabhavena, tasma adhipatidvayampi savgahitanti veditabbam. “Maggo adhipati etesan”ti ayabca attho nikkhepakande udaharanavasena (CS:pg.47) agatam atthanayam gahetva vutto. Yasma pana patthane (pattha.2.16.11) “maggadhipatim dhammam paticca maggadhipati dhammo uppajjati nadhipatipaccaya, maggadhipati khandhe paticca maggadhipati adhipati”ti vuttam, tasma maggo adhipati maggadhipatiti ayampi attho paliyam sarupekasesavasena samanasaddatthavasena va savgahitoti veditabbo.

17. Anuppannati etena sabbo uppannabhavo patisiddho, na uppannadhammabhavo evati tena uppanna vigata atitapi na savgahitati datthabba. Yadi hi savgahita siyum, “anuppanno dhammo uppannassa dhammassa anantarapaccayena paccayo”ti-evamadi vucceyya, na tu vuttanti. Anagatani vipakakatattarupani atite anagate va kamme purimanipphanne eva uppajjissanti nanipphanneti parinitthitakaranekadesaneva honti, tasma tani “avassam uppajjissantiti uppadino dhammati vuccanti.

18. Attano sabhavanti kakkhalaphusanadisabhavam.

20. Evam pavattamanati evam cakkhadibhavena phusanadibhavena ca ekasantatipariyapannatavasena pavattamana. Attanam adhi ajjhattati adhi-saddo samasavisaye adhikarattham pavatti-atthabca gahetva pavattatiti attanam adhikicca uddissa pavatta ajjhatta. Tenati yassa jhana vutthahitva ajjhattam bahiddha ajjhattabahiddha ca subbatam anebjabca manasikaroto ajjhattasubbatadisu cittam na pakkhandati na pasidati na santitthati nadhimuccati, yo ca itiha tattha sampajano, tena bhikkhuna. Tasmimyeva purimasmim samadhinimitteti pathamajjhanadisamadhinimitte. Ajjhattamevati jhanagocare kasinadimhi. Cittam santhapetabbanti pathamajjhanadicittam santhapetabbam. Ajjhattaratoti gocarajjhatte nibbane rato, samadhigocare kammatthane va rato. “Samahito eko santusito tamahu bhikkhun”ti (dha.pa.362) gathaseso.



Ajjhattam sampasadananti ettha jhanam sakasantatipariyapannatta “ajjhattan”ti vuttanti niyakajjhattattho ajjhatta-saddo hoti. Ajjhattanti sakasantatiniyakam. Ajjhatte bhava ajjhattikati niyakajjhattesupi abbhantara cakkhadayo vuccanti. Ettha pana ajjhattika-saddo cakkhadisu pavattamano dassito (CS:pg.48) na ajjhattasaddo, atthi ca ajjhatta-ajjhattikasaddanam bahiddhabahira-saddanam viya viseso. Ajjhattikasaddo hi saparasantanikesu sabbesu cakkhadisu rupadisu bahira-saddo viya pavattati, ajjhatta-saddo pana sakasantanikesveva cakkhurupadisu tato abbesveva bahiddha-saddo viya pavattatiti tasma saddato atthato ca asamanatta na idamettha udaharanam yuttanti. Ayam panettha adhippayo datthabbo– ajjhatte bhava ajjhattikati ayabhi vacanattho. Yabca ajjhatte bhavam, tena ajjhatteneva bhavitabbam, tena tamvacakassa ajjhatta-saddassa ajjhattika-saddassa ca samanatthata. Ubhinnampi saddanam samanatthabhavato ajjhattajjhatte pavattamane ajjhattika-sadde ajjhatta-saddo tattha pavattoti sakka vattunti.

Ayam kho panananda, viharoti viharasubbatasutte (ma.ni.3.187) savganikaramataya rupadiratiya ca adinavam vatva tappatipakkhaviharadassanattham vuttam. Ajjhattam subbatanti visayabhutam issariyatthanabhutam subbatam, subbataphalasamapattinti attho. Cittissara hi Buddha Bhagavanto dhammam desentapi yam muhuttam tunhi bhavitabbam hoti, tam muhuttam phalasamapattim samapajjanti, pageva abbasmim kale, tasma sabbatthapi issariyanam bahulam phalasamapattiyam issariyassa pavattanato phalasamapatti “issariyatthanan”ti vutta. Arahattaphaladhigamena va Tathagatanam issariyam nibbattam tamjanakeneva maggenati tam tesam issariyatthanam. Visayo ca anabbatthabhavova yatha “akase sakuna udake maccha”ti, Buddha ca abbattha dissamanapi vivekapabbharataya phalasamapattininnava, tena tassa tassa kiriyaya anantaram phalasamapattiyamyeva bhavantiti sa tesam visayo, tabbisayata ca saccakasuttena (ma.ni.1.364adayo) dipetabba.

22. Yesam datthabbabhavo atthi, te sanidassana. Cakkhuvibbanagocarabhavova datthabbabhavo, tassa rupayatana anabbattepi abbehi dhammehi rupayatanam visesetum abbam viya katva “saha nidassanenati sanidassanati vuttam. Dhammasabhavasamabbena hi ekibhutesu dhammesu yo nanattakaro sabhavo, so abbo viya katva upacaritum yutto.(CS:pg.49) Evabhi atthavisesavabodho hotiti. Sayabca nissayavasena ca sampattanam asampattanabca patimukhabhavo abbamabbapatanam patihananabhavo, yena byaparadivikarapaccayantarasahitesu cakkhadinam visayesu vikaruppatti.

Tikamatikapadavannana nitthita.


Download 1,02 Mb.

Do'stlaringiz bilan baham:
1   2   3   4   5   6   7   8   9   10




Ma'lumotlar bazasi mualliflik huquqi bilan himoyalangan ©hozir.org 2024
ma'muriyatiga murojaat qiling

kiriting | ro'yxatdan o'tish
    Bosh sahifa
юртда тантана
Боғда битган
Бугун юртда
Эшитганлар жилманглар
Эшитмадим деманглар
битган бодомлар
Yangiariq tumani
qitish marakazi
Raqamli texnologiyalar
ilishida muhokamadan
tasdiqqa tavsiya
tavsiya etilgan
iqtisodiyot kafedrasi
steiermarkischen landesregierung
asarlaringizni yuboring
o'zingizning asarlaringizni
Iltimos faqat
faqat o'zingizning
steierm rkischen
landesregierung fachabteilung
rkischen landesregierung
hamshira loyihasi
loyihasi mavsum
faolyatining oqibatlari
asosiy adabiyotlar
fakulteti ahborot
ahborot havfsizligi
havfsizligi kafedrasi
fanidan bo’yicha
fakulteti iqtisodiyot
boshqaruv fakulteti
chiqarishda boshqaruv
ishlab chiqarishda
iqtisodiyot fakultet
multiservis tarmoqlari
fanidan asosiy
Uzbek fanidan
mavzulari potok
asosidagi multiservis
'aliyyil a'ziym
billahil 'aliyyil
illaa billahil
quvvata illaa
falah' deganida
Kompyuter savodxonligi
bo’yicha mustaqil
'alal falah'
Hayya 'alal
'alas soloh
Hayya 'alas
mavsum boyicha


yuklab olish